পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३४ कांदृश्बरी पूर्वभागे [ख] उकाद-हलि हलाकषण भय-पलायितामिव [१] कालिन्दीम,[२][ग] अति बहल-पिण्डालझाक रस राग पल्लवित-पादपङ्कजाम, अचिर-मृदित महिषासुररुधिर रक्त चरणामिव कात्यायनोम, [घ] आलोहिताङ्गलि प्रभा पाटलित नख मयू खाम , अतिकठिन मणिकुट्टिम स्यर्णमसङ्घमाना क्षितितले पल्लवभङ्गानिव निधाय सञ्चरन्तीम,[ड]आपिञ्चरेणीत्सर्पिणा नृपुरमणेना प्रभाजालेन रञ्चित [३] शरीर مومی-سید مستمر هم ممنبع (ख) कुपितेति । कुपितख ध र्यभइकरणेन क्रुद्धख इरख शिवख हुताशनेन ढतैौयनयनवन्निना दद्यमानख मदनख कामदेवस्य ध.मेन मखिनैौक्कतां रति मदनभाय्र्यामिव खिताम् । भत्र तादृग्रधनेन मलिनौकरण सन्वन्धsपि तत्सम्बन्धीनरतिशयोक्तिरुपमा चाणथीरब्राब्रिभावेन सङ्घर । पुरा किख मदनी देवगणानुरीधेन पाब तौसमच सकीइनास्त्रण शिवस्य धर्थमपनयन् तदौयढतौयनयन बहिना दग्ध इति शिवपुराणवाकर्ता । (ग) उन्झदैति ! उन्मदस्य मदमतस्य इजिनैो बलरामख इलेन लाङ्गलैन यदाकष ए तखाइयेन पलायिता मपख्त कालिन्दी यमुनामिक् खितानित्युपमा । पुरा सुरापानमती बखरामी जलक्रौड़ाथ यमुनामाजुहाव यदा तु यमुना नागता तदा इखाग्रेण तामाचकष खा च पलाविता इति श्रीमद्भागवतम् । (च) चतौ त । यतिबड़खस्य भतिप्रचुरस्य पिण्ड़ालताकरसस्य घनीभूताखशोकद्रवस्य रागेण खौहित्य न पल्लविते नूतनपल्लववटाचरिते पादपङ्कजे यस्य स्ताम् अतएव भचिरमृदितस्य सद्यग्छिद्रकण्ठस्य महिषासुरस्य रुधिरेण भोणितेन रतौ खोहितवणौ चरणौ यस्यास्तां कात्यायनी दुर्गामिव स्थिताम् । धव खधिरं शाश्दयोरथ ख्यापातत पुनरुक्तत्ववत्प्रतौ भि व्राक्षारशब्ट्गतत्वाच पुनरुक्तवदाभालीऽखड्ार उपमा च धनर्योरैकाश्रधानुप्रवेश्रूप सङ्कर । पुरा भगवती दुर्गा महिषरूपिण खख मुखाव्रिष्क मन्त महिषासुरमसिना चिच्छ द इति माकखयपुराणम् । (ङ) भालोहितेति । चाखीड़ितानाम् प्रतिरक्तवर्णानाम् भङ्गलौनां प्रभाभि कान्तिभि पाटखिता श्रत रतौक्वता नखमय खा धस्यास्ताम् तया भतिकठिनस्य मणिकुट्टिमख मणिमयबद्धभूमे स्प्रश म् भसइमानां सुकीमख चरणलादिति भाव अतएव चितितले पल्लवभङ्गान् किसखयखण्छान् निधाथैव विन्यस्त्र विन्यस्व सञ्चरन्तौं व्रजन्ती तथा सति चरणवेदना न स्यादिति भाव ! चत्र क्रियीत्प्रै चालडार । तथा च ताढशनखमथ खानामेव पल्लवखण्डतृख्यताप्रतीतिरिति सूचितम् । হওয়াতে শুামলতাপ্রাপ্ত লক্ষ্মীর ন্যায় (খ) কুপিত মহাদেবের তৃতীয় নয়নাগ্নিতে দহমান কামদেবের ধূমে মলিনতাপ্রাপ্ত বতির ন্যায় (গ) এব মদমত্ত বলরামের লাঙ্গলদ্বারা আকর্ষণভ েপগতি যমুনার স্থায় সেই চণ্ডালকস্তাকে দেখা যাইতেছিল , (ঘ) অতিপ্রচুব ও ঘন অলক্তকরসের লৌহিত্যে তাহার চরণকমল নব পল্লবের স্থায় রক্তবর্ণ হইয়াছিল, তাহাতে সেই চণ্ডালক সন্তোনিহত মহিষাস্থবের রধিবে রঞ্জিতচরণ দুর্গার স্থায় দৃষ্টি গোচর হইতেছিল , (ঙ) ঈষৎ রক্তবর্ণ চরণাঙ্গুলির প্রভা, তাহার চরণের নখসমূহকে পাটলবর্ণ করিয়াছিল আর নিতান্ত কোমল বলিয়া অত্যন্ত কঠিন মণিময় ভূমিতে পদক্ষেপ (१) इलापयाष बेप्रपशाविता । (२) यमुनाम् । (३) দাঙ্গান্ধলানি !