পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৫৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ሂዪ¢ क्षाद्ब्बरी चूर्वभागे मछष्ठितम् ? प्रा पापे ! दुष्क,तकारिणि । दुविनोते ! महाख ते ! किमनेन लेऽपक्कतम् ? प्रा पाप । दुखरित ! चन्द्र ! चाण्डाल । (१) छतार्थाँऽसि ? इदानीमपगतदाचिरक्ष ! दचिणानिलहतक ! पूर्णास्त मनोरथा , छत यत्(२) बातव्यम् ? वहैदानों यथेष्टम्, (ब) हा भगवन् ! खतकेती । पुत्रवत्सल । ग वाचि सुषितमात्मानम्, झा धर्षॆ । निष्परिग्रहीऽखि, झा तप । निराश्रयमसि, शा खरस्वति ! विधवाखि, ह्रा सत्य । घनाथमसि, हा सुरलीका । शून्योऽसि (भ) । सखे ! प्रतिपालय माम्, अहमपि भवन्तमनुयास्यामि, न शक्नोमि भवन्त (३) विना घणमप्यवख्यातुमेकाकी । कथमपरिचित इवादृष्टपूव इवाद्य मामेकपदे नंन्तान्त ताया शिवन्द्मात्रपथातिक्रम एवाईराबासभवात् । दूरादेव विभाव्यमान भय कपिञ्चखख खर इलय परिचौयमान खरी यख तम् उना तात नादम् इत्य तानि चान्यानि च विलपन्त कपिञ्चलमश्रौषमिति परेणान्वय । vंतोऽधि द'वेण । दृग्धोऽधि शीतालंगं । वश्वितींद्धि बिधाव। । च पतितम् उपस्थितम् । छत जातम् । उत्सब्री दवेन मूलादुत्खातोऽषिा । निछु ण । निद्द य । चक्कत्यमकार्यम् । अनेन पुण्डरीकैण ते तव किनपक्वतम् बलिनिश्व निमित्तौभूय एनं बापाद्वितक्षतौति भाव । वाङ्ाख । चाखाशितुष्यतिहृश्य च । । झतार्थोऽचि पुष्करौषध्यः खयुविधानादिति भाव । इदानीं न तु पूव मिति भाव अपगत दाचिण्टा यस्य तत्सम्बोधनम् खजखभाव दबिणवायी । । भत्र दाचिण्यशब्दस्य दचिणदिग वति त्वाथ कत्व विरीधात् भौदाय्र्याथ कत्व च तत्समाधानादिरोधा भासोऽखडार । इदानीं यथेष्टम् इच्छानुसारेण बइ सञ्चर । (भ) छ्रेति । चात्मानं मुषित द् वनापहृतस्रव ख न वॆवि न जानावि । निन विद्यते परिपv स्ौकारी यख स तादृशोऽसि त्वमित पर कस्य परियइ कुय्य इति भाव । विधवासि पत्यु पुण्डरीकस्य मरणादिति भाव । एतेनास्य वाचस्यतित्व ध्वनितम् । सुरखीक । खगै ! । (म) सख इति । प्रतिपालव प्रतैौचख । एकपदै सहसा । तत्चण कपर्द तुख्य इति इलायुध । হণয় | বঞ্চিত হইলাম হয় এ কি উপস্থিত হ’ল কি ঘটিল এ যে একেবারে উৎপন্ন হইলাম। হ্রাত্মন। মদনপিশাচ । পাপিষ্ঠ। নির্দয় । এ কি অকার্ধ্য অনুষ্ঠান করিলি ? আ পাপিষ্ঠে | পাপকারিণি। দুর্বিনীতে। মহাশ্বেতে ! এ তোর কি অপকার করিং BBD Dg gBBmS BBBB S SYS ttBB BBB DDDB D DD BBBBBS এখন তোমার সে দাক্ষিণ্য দূরীভূত হইয়াছে মনের অভিলাষ পূর্ণ হইয়াছে যাহা করিবার তাছা করিয়াছ এখন ইচ্ছানুসারে বহিতে থাক। (ভ) হা । ভগবন শ্বেতকেতে । পুত্রবৎসল । আপনার সৰ্ব্বস্ব অপহৃত হইয় ছে তাহ জানিতে পারিতেছেন না । হা ধৰ্ম্ম । তুমি এখন কাহাকে গ্রহণ করিবে ? হা তপস্তে । তুমি এখন নিরাশ্রয় হইলে হা সরস্বতি । इ३ि विश्व रहेग, श गङा ! छूबि अनाथ श्रेन ह वर्भ नाक ! छूमि भूछ रहेण । (न) সখে । পুণ্ডরীক । আমার প্রতীক্ষা কর আমিও তোমার অনুগামী হইব , কারণ—তোমাকে ছাড়িয়া আমি একাকী ক্ষণকালও থাকিতে পারিব না। যাহার সহিত পরিচয় হয় নাই এবং (१) चथड़ाख ! । (२) झचित् बदिति नाखि । (२) मवता ।