পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৬৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां महाश्वताद्वक्तान्तोपस'हारं । *ệê. चलेषबमात्मष्ठतिान्तमावेदयन्त्या एव (१) तरुचा खमतिक्रान्त कथमप्यति कष्टमवखान्तरमनुभवन्या दव चेतना जहार मूच्छी (ग)। वेगाविष्यतन्तौख शिलातले तां ससणाम प्रसारितकर (२) परिजन इव जातपौडच्चन्द्रापीडो विष्टत वान् । अशुजलाद्रण च तदीयेन वीतरोयवल्कलप्रान्तन शनै शर्नवॉजयन् सम्रां ग्राहितवान् (घ) । उपजातकारुण्यख वाष्यसनिखोत्पौडेन प्रच्ह्याख्धमानकर्षोल युगल (३) लब्धचेतनामवादीत्-"भगवति । मया पापेन तवाय पुनरभिनवता मुपनीत शीक , येनेदृशी दशामुपनीतासि । तदलमनया कथया, स हियतामियम्, अहमप्यसमथ श्रोतुम । अतिक्रान्तान्धपि हि सड़ोक्यमानानि (४) अनुभवसमा वेदनामुपजनयन्ति सुद्धज्जनख दुखानि । तत्राईसि कथमषि विष्टता निमानसुखभानसून पुन पुन (५) स्वरणशीकानलेन्धनतामुपनेतुम्” कृति (ड) । (ग) इतौति । समतिक्रान्तम् अतीतम् । कथमपि अनिव चनौथम् धतिकष्टम् अतिकष्टकरम् । अनुभवन्या इव तदानौमेवानुभवविषयैौकुव त्या इव तस्या महाश्वताया । सा मूच्छ् िता बभूवेत्यथ । (घ) वगादिति । ससन्भ म सत्वरम् । जातपौड़सखा द्वशान्तषवणेगावखादयनेन च उत्पन्नदु ख । सभाँ गाहितवान् चौतन्य खभितवान्। (ड) उपेति । किच्च उपज्ञात कारुणग्न शीकी यस्य स तादृश्रषन्द्रापौड वायसचिखानाम् उत्पौर्रण ख लप्रवाहेण प्रचाल्यमान कपोलयुगल यस्य स तादृश सन् लब्धचेतनां महाश्वतानवादौत् । मया वतमतु रुन्धतेति भाव । येन हैतुना । इय कथा सक्रियतां समाप्यताम् । चहलपि वीतुमसमथ ग्रीकोदयादिति भाव । हि यक्षात् अतिक्रान्तान्यपि अतीतान्यपि दुखानि सड़ौस्य मानानि सति सृहज्जातस्य धनुमवसमाँ खयननु भूयमानवेदनातुष्यमित्यथ वॆदनामुपजनयन्ति । कथमपि अतिक्षष्ट न विघ्टतान् ह्यन्त काल यावत् रषितान्। षवष्जभान् षष्मिन् जन्मनि दुझ मान् मिान षसूल् प्राणान् झरणॆन तदृवचान्तशृश्या य शीकानखातस्य इन्धनतां ہمہ مین ...می. (গ) মহাশ্বেতা, এইভাবে নিজের বৃত্তান্ত বলিতে বলিতেই অতীত অনিৰ্ব্বচনীয় ও দারুণ কষ্টজনক সেই অবস্থাই যেন তখন অনুভব করিতে লাগিল তাই মূৰ্ছা আসিয়া তাহার চৈতন্ত অপহরণ করিল (ঘ) এব স্তরখণ্ডের উপরে বেগে পড়িয়া যাইতে লাগিল , তখন দু খিতচিত্ত চন্দ্রপীড় পরিজনের ন্যায় হস্ত প্রসারণ করিয়া তাড়াতাড়ি তাহাকে ধরিলেন এব তাহারই অশ্রজলসিক্ত উত্তরীয় বল্কলপ্রস্তদ্বারা ধীরে ধীরে বায়ু সঞ্চালন করিয়া সংজ্ঞা লাভ করাইলেন। (ঙ) এই ঘটনাতে চন্দ্রাপীড়েবও শোক উপস্থিত হইল এবং অশ্রজলের প্রবাহে তাহার গণ্ডযুগল প্রক্ষালিত হইতে লাগিল , তখন তিনি প্রাগুচৈতষ্ঠা মহাশ্বেতাকে বলিলেন—“ভগৰতি । আমি পাপাত্মা , তাই আপনার এই অতীত শোককে পুনরায় নুতন করিয়া তুলিয়াছি বিশেষত যেহেতু আপনাকে এইরূপ অবস্থাতে উপ স্থাপিত করিয়াছি , অতএব এই বৃত্তান্ত বলার আর প্রয়োজন নাই এইখানেই ইহার (१) निवेदयनग्रा एव एव च । (२) ससन्ध्र मप्रसारित कर । (३) कपोलयुगखां । (४) अत्र प्रियजनविश्वासवचनानि इति कृचिदविव पाठ । (५) पुन । ७२