পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१६ कादम्बरो पूर्वभागे शरदमिव विकसित पुण्डरीक खीचनाम्, (भतः) (गाडषमिव घनकेशजालाम्, (अ) मलयमेखलामिव चन्दनपल्लवावत साम, (ट) नचत्रमालामिव चित्र श्रवणा-भरण भूषिताम्, (ठ) धियमिव हस्तथित-कमस्नशोमाम, (ड)मूचक्कीमिव मनीहारिर्णोम, (१) (ढ) अरण्यभूमिमिव अचत-( ) रुपसभ्यत्राम, (ण) दिब्ययोषितामिवाकुलीनाम्, (त) निद्रामिब लोचनग्राहिर्षोम, (थ) अरण्खकमलिनीमिव मातज्ञकुल** (का) चरनिति l विकखिते विस्फारिते पुण्डरीके श्व तपद्मयुगलमिव लोचने चचवी यखाखाम् भ्रश्चव तु विकसितानि प्रशुटितानि पुख्रीकाथि लोचनानीव यखाताम्। इत प्रभृति यचाधिपखकौमिवाखकोद्रासिनौमित्६न्त यावत् पूर्णोपमालद्धार । त्र षोपमेत्थन्य । (अ) आडषमिति। आइष वर्षाकालनिव घन निविक केशणाल यस्त्राक्षाम् प्राइट पचे तु घनु। नेध कैशशाखमिव बखां ताम् । (ट) मलयेति । मजथस्य पव तस्य मेखला नितब्बभूमिमिव चन्दनपल्लवेन चन्दनपल्लव एव च अवत स गिरीभूषण यस्त्रातान्। (ठ) मचत्रति । जचत्रमालामिव तारकार्थ यौमिव चित्र नानाविध श्रवणामरप कर्णाखद्धारौ भूषिता अखङ्गताम् घचे चित्रा श्रवणा भरणौनामक न चत्रविशेष भूषिताम् । क्षषादौ खिङ्गव्यत्ययेन योजना प्राप्तान दप्धच्नीक्कता । (ड) थियमिति । श्रिय लक्षौनिव इस्त करतले ह्यितेन कमलैन पद्मचिर्कन पर्छन च प्रिीमा यस्यास्ताम् । (उ) मूर्छामिति । मूर्छा माइभिव मनीइरिणी परमसुन्दरलात् चित्ताकवि पोम् पचे चौतन्थलीपकरणात् मनीद्वतिनायिनैौम । (ण) धरएीति । यरण्यभूमि वनभुबनिव अद्यतेन कन्यात्वात् केनाप्यसश्व,नन रूपेण सौन्दथ्र्य ‘य सम्पन्न युलाम अन्वत्र तु धचतरुभिवि भौतकहच उपसम्पन्न युनाम् । अची विभौती द्वच इत्याद्मनेकाथ ध्वनि सञ्चरी । سمسسسسسسسسس---س---سم------- (त) दिव्यति । दिव्या खगॉया या योषित् स्त्री तामिव भकुलौना चण्डाखत्वादनुञ्चकुलजाताम् पचे कौ पृथिव्यां लौना खितेति कुलौना सा न भवतैौत्यकुलौना ताम् भूतखासाश कारिपौमित्यथ । देवयोनयी हि भूतख ग सय ग्रनौति पुराणप्रवान् । তাহার নয়নের স্কায় শ্বেতপদ্ম বিকসিত হয়, চুগুলকমুণরও তেমন শ্বেতপদ্যের ন্যায় নয়নযুগল বিস্ফারিত ছিল , (এঃ) বর্ষাকালে যেরূপ উপরিভাগে কেশকলাপের ন্যায় কৃষ্ণবর্ণ মেঘমালা উদিত হয চণ্ডালকস্তারও সেইরূপ মস্তকে নিবিড় কেশকলাপ ছিল , (ট) মলয়পৰ্ব্বতের মধ্যস্থানের যেমন চন্দনপল্লবই শিরোপুষণ, সেই চণ্ডালদারিকারও তেমন চন্দনপল্লবদ্বার মস্তকভূষণ নিৰ্ম্মিত হইয়াছিল (ঠ) চিত্র শ্রবণ ও ভরণী:নক্ষত্রে নক্ষত্ৰশ্রেণী যেমন অলঙ্কত হয় চণ্ডালকন্ঠীও সেইরূপ বিচিত্র কর্ণালঙ্কারে অলঙ্কৃত ছিল (ড) করতলে পদ্ম থাকায় লক্ষ্মীদেবী যেমন শোভা পাইয় থাকেন, পণিতলে পদ্মচিহ্ন থাকায় চণ্ড লনন্দিনীও তেমন শোভা পাইতেছিল , (চ) আর সে মূৰ্ছার হার মনোহারিণী ছিল , (ণ) বনভূমিতে যেমন বিভীতকবৃক্ষ (বয়ড়া গাছ) থাকে তাহীতেও তেমন অক্ষত রূপসম্পদ ছিল (ত) ASA SAMMMASASAS SSAS پسمجسمہ- مسومم-بی... --۔ (१) मगीइराम् । (२) झचित् भषत शब्दी नाति ।