পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

પૂ૭૬ क्षtश्री पूर्वी भागै मट्टइा खाखति, तेन तत्प्रत्यागमनकालावधयोऽपि तावडियन्ताममी प्राणा” इत्यभिदधाना पादयोमें न्धपतत् (ग) । अइन्तु सवाललोकदुर्लङ्घयतया जैवितढणाया, जुद्रतया च स्रोखभावस्य, तया च तद्दचनोपनीतया दुराशाग्टंगढणिकया, कपिञ्जखख प्रत्धागमनकाइया च, तस्विान् काले तदेव युक्त मन्धमाना नोत्स्वष्टवती जीवितम् । श्राशया हि किमिव न क्रियते (ष) । ताञ्च पापकारिणी (१) कालरात्रिप्रतिमा वष सहस्वायमाणा यातनामयौमिव दुःखमयोमिव नरकमयोमिव अग्निमयैोमिव उत्सव्रनिद्रा तथोव चितितले विचेष्टमाना रेणुकणधूसरैरुन्नुजलाद्र कपोलसन्दानितेवि सुतव्याकुले शिरोरुहैरुपरुडसुखी निहयाक्रन्द (ग) अथ कपिञ्चलथ ब्रागच्छ तदा कुती ज्ञास्यामौत्याइ न चेति । न च रह्यास्यति सुछदृभार्याया सव चैव सुत्रशुख्यत्वन तेन तवावशसमाश्वासनैौयत्वादिति भाव । तेन हेतुना तस्य कपिञ्चलस्य प्रत्यागमनकाल एवावधिय षां ते । यपतत् तरलिकेति शेष । (ष) अहमिति । तखास्तरलिकाया वचनेन उतावाक्य न उपनौता उपख्यापिता तया दुराशा विषयासभवत्वऽपि छतलाइ टा पुख्रीकख पुन प्राप्ताशैव स्वगद्धणिका तया। अत्र निरङ्ग केवलक्ष्पकम्। तेन च श्चममूल वेय दुराशेति ध्वम्षत इत्यखड्ारेण वस्तुध्वनि । उत्कृष्टवतौ त्यझषतौ । हि यक्षात् चाशया क्षिमिव न क्रियते जीकैरिति शेष भपि त्वाशया सव मेव क्रियत इत्यथ । भत्र सामान्बन विशेषसमथ नरूपीऽर्थान्तरन्यासीऽजदार उतरूपकार्थापतिभ्यां सड़ौर्यते । (स) तामिति । किच्च उत्सव्रनिद्रा विगतनिद्रा । विचेष्टमाना विशेषेण सान्दमाना । रेणुकर्णेध,खि जव ध. सरात भसृजब राद्र यो कपोलयी सन्टानिसै सलग्न विमुक्ता खखिता भतएव व्याकुखा विकौर्याप्त शिरीरुहै केशे उपरुडमुखी आइतवदना । निद्द य भलुची य भाक्रन्दो रोदन तेन जज री जैौणों य स्वरतस्य चयेण क्रमकक्रासैन चाम चौणस्तै न कण्ठैनीपलषिता भइन्। कालरात्रिप्रतिमा कस्त्रचयकालैौनरावितुख्याम् सर्वाशानिरासात् । बष सहस्रायमाणाम् धतिदौर्घामित्यथ दु खमयस्य दौघ ताग्रतौते खाभाविकत्वात् । यातना

হয় করিতে পারিবেন , কারণ যে মরণের জন্তু আপনি উষ্ঠত হইয়াছেন, তাহা দুল্লভ হইবে K BBB DBB BBBS SS BBBB BBB BBB BBBB K BBD BBB থাকিতে পরিবেন না , অতএব তাহার ফিরিয়া আসা পৰ্য্যস্ত আপনি এই প্রাণ ধারণ করুন -এই কথা বলিয়া তরলিকা আমার পায়ের উপব পড়িল । (ঘ) কিন্তু জীবনের আশা সকল লোকেরই অলঙ্ঘনীয় বিশেষত স্বভাবতই স্ত্রীলোকের হৃদয় ক্ষুদ্র এব তরলিকা সেই সকল কথাদ্বারা আমার দুবাশারূপ মৃগতৃষ্ণ উপস্থিত করিয়া দিয়াছিল আর কপিঞ্জল ফিরিয়া আসিবেন বলিয়ু আমার নিজেরও আশা ছিল—এই সকল কারণে সেই সময়ে জীবন ধারণ করাই যুক্তিসঙ্গত মনে করিয়া আমি জীবন পরিত্যাগ করি নাই কারণ লোকে আশাতে কি না করে । (স) আমি পাপিষ্ঠ, তাই সে রাত্রিতে নিদ্র হইল না সেই ভাবেই ভূতলে পড়িয়া ছট্‌ফট্‌ করিতে লাগিলাম খলিত ও ইতস্তত বিক্ষিপ্ত কেশকলাপ ماہیم، ’’م --م (१) पापकारियौं ।