পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৯১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ሄዶ8 कादब्बरो पूवभागे महादेव्या मदिरया सहावधार्य चीरोदनामान कञ्चकिन () “वत्से । महाझेते त्वहतिकरेषैव (२) दग्धघ्वदयानामिदमपरमस्माकमुपस्थितम्, इदानीन्तु कादम्वरी मनुनैतु (३) ल्व शरणम” इति सन्दश्य मत्समीपमद्येव (४) प्रत्यूषसि प्र षितवान् (प) । तती मया गुरुवचनगीरवेग सखोप्रेम्गा च तोरीदेन साड सा तरलिका “सखि । कादम्बरि । कि दुखितमषि जनमतितरा दुःखयसि । जीवन्तीमिचक्कसि चेवा तत् कुरु गुरुवचनमवितथम्” इति सन्दिश्य विसजिता (फ) । नातिचिर गतायाञ्च तस्यामनन्तरमैवेमा भूमिमनुप्राप्ती महाभाग ” इत्यभिधाय तूष्णीमभवत् (ब) । अत्रान्तरे खाव्छनच्छुलेन विडम्वयत्रिव शोकानलदग्धमध्य महाश्र्खताह्रदयम, समाघेय । प्राप्तकाखमुचितम् । अवधार्य आलोचनथा निर्णोय । कचू किनमिति प्रेषितवानिति परक्रियाया कर्क । त्वद्व्यतिकरेण व तव हचान्तनव दग्ध शोकानलेन शुष्ट झदय येषां तेषाम् भखाकम् इदमपर दु ख मुपखितम् कादस्वय्र्या भातमपाणिग्राइण असक्षतिजनितमिति भाव । अजुनेलुम् अनुनयैन पाणिग्रारुण सम्झतैौकतु त्वमेव एरणमस्माकमाश्रय त्वन्निमित्तमेवट्टशशपधकरणात् त्वइचनाधौगत्वाच्चति भाव । (फ) तत कृति । सा त्रलिका विसञ्जि तेति परेणान्वय । जन मामित्यध । दु खयसि यात्मपाणिग्राइगे चपथपूव शाखझत्थति भाष । तत्तद्रा गुरुवचन पितुराद्दशग्वाक्यम् षवितथ कुरु चात्मपार्ष्णिग्राह्णिं स्रष्नतिदानेन सत्य प्रतिपादय चन्यथाइ जौवन परित्यच्यामौति भाव । अत्र तदैत्यथे तदित्यवाचकत्वदोष स च तद्देति पाठेन व समाधध । (क) नातौति । तर्खा तरलिकायाम्। नातिचिर नातिपूर्व म्। महाभागी भवान्। (भ) अत्र ति । भवान्तरे भविाब्रवसरे । ध भारभूता जटा यस्य भथवा ध रिव जटाऽस्यति ध.ज टि शिषतख ইহাই উচিত এইরূপ মনে করিয়া, সেই মহাদেবী মদিরাব সহিত আলোচনাপূৰ্ব্বক স্থিৰ করিয়া অদ্যই প্রাত কালে আমার নিকটে ক্ষীরোদনামে কোন বন্ধুকীকে এই কথা বলিয়া পাঠাইয়া দিয়াছিলেন যে বংসে। মহাশ্বেতে। কেবল তোমার ঘটনাতেই শোকানলে আমাদের হৃদয় দগ্ধ হইয়া গিযাছে তাহার পর আবার এই আর এক দু খ উপস্থিত , অতএব এখন অমুনয়বাক্যে কাদশ্বরীকে সম্মত করিতে একমাত্ৰ তুমিই আমাদের আশ্রয়।” (ফ) তাহার পব আমি গুরুজনের আদেশের প্রতি গৌরব ও সর্থীর প্রতি প্রণয়ুব ত , এই কথা বলিয়া ক্ষীরোদেব সঙ্গে তবলিকাকে পাঠাইয়া দিয়াছি যে সখি । কাদম্বরি । তুমি দু খিত ব্যক্তিকে আরও দু থিত করিতেছ কেন ? তুমি যদি আমাকে জীবিত দেখিতে ইচ্ছা কর, তাহা হইলে পিতাব বাক্য সত্য কর। (ব) তরলিক অনতিপূৰ্ব্বে চলিয়া গেলে তাহার পরই আপনি এখানে উপস্থিত হইয়াছেন এই কথা বলিয়া মহাশ্বেত নীরব হইল। (ভ) এই সময়ে মহাদেবের চূড়াব মণি ও মাহাত্মাশালী চন্দ্র উদয় পাইলেন , তিনি (१) क्वचित् ब्रूहि गत्वा इत्यधिक पाठ । (२) तहातिरेकेष व । (३) कादम्बरीव्यतिकरं । (४) झचित् भदव इति पाठी नास्ति ।