পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৯৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६०२ कादब्वरो पूव भागै काम सकाम कुर्याम् ? दिवसकरास्तमयविधुरासु नलिनौषु सहवासपरिचयाचक्रवाकयुवतिरपि पतिस्रमागमसुखानि परित्यञ्जति, (५) विामुत्र नार्यै (ष) । षषि च (२) यत्र भर्त्तं विरहविधुरा परिष्वतपरपुरुषदर्शना दिवानिशं निवखति fयसखी, कथमिव तच्झम हृद्यमपर प्रविशेष्जन ? (त) । यत्न च भक्तः,विरचविष्वरा तीव्र व्रत (३) कक्षि'ताङ्गी प्रियसखी महित्झच्छ्मशुभवति, तत्राहमव गणय्य तत् कथमात्रमसुखाथि नो पाणि ग्राइयिष्थामि ? कथ वा मम सुर्ख भविष्थति ? (थ) । त्वत्ग्रेमणा चासिन् वस्तुनि मया (०) कुमारिकाजनविरुइ खातन्त्रयमालम्बयाङ्गोष्ठातमयश, समवधोरितो विनय , गुरुवचनमतिक्रान्तम्, (५) (ए) अथ तथापि यौवनकाम सव थ व सकाम करणौथ इत्याइ ८ नेति । येण कामेन प्रियसखौ त्वम् ईडौं दयाम् अतौवदारुणशीकातुरावस्याम् उपनौता प्रापिता विषमिव अप्रियकारिणम् अतिदारुण त काम कथमस् खशाम पतिवमागमश पूय मनोरथ कुथt क्षतुि शक्नुयाम् अपि तु कथमपि ण तव वीरश्च्,लं न ममापि यत्रुखादिति भाव । तथा च नलिनीषु दिवसकरख सूर्यख यस्तमयन अस्तगमनेन विधुराप्त स्वरीौषु । सहवासपरिचयात् एकसरीवरवासप्रणयात् । यत्र तिम्रैग जातिरध्येवमाचरति तत्र किमुत नार्थ इत्यद्य । सुतर्रा त्वधिं पतिबिरंविधुरायां स्त्यां मथापि पतिश्चमागममसुछ् त्यज्यमेवेति भाव । धत्र दृष्टान्तोऽलङ्कार । (त) धपि वेति । यत्र हृदये । प्रियसखौ त्वमित्यथ । निवसति सततचिन्तावशातिति भाव ! थपरी जन पतिरित्यथ कथ प्रविशैत् कथमपि नेति तात्पर्यम् तत्रत्यायाखव परपुरुषदशनाअड्या मय व निषेधादिति भाव । (ध) यत्र ति । यत्र यदा । तौत्रव्रतेन उग्रतपसा कषि तानि योषितानि भङ्गानि यया सा । प्रियसखी त्वमित्यथ । तत्र तदा । एततव मइत् क्वकृम् । कथ पाणि याइयिष्यामि कथमपि नेत्यथ समानसुखदु खयी खखेीथॆ'षम्यप्रचदिति भाव । शच षा सुख भविष्यति कथमपि नेति तात्पर्यम् दु खपूष वितत्वादिति भाव । (द) त्वदिति । भविान् वस्तुनि पाणिग्राइणविषये । विनय शिचागुण समवधौरित चवज्ञात । गुरु SAAAAAAAS AAAAAM SMMS AMAeMAAAS *...* *...* مہی..بهی ہو দশায় উপনীত করিয়াছে অত্যন্ত ভয়ঙ্কর ও বিষের স্তায় অপ্রিয়কারী সেই কলাপের অভিলাষ আমি কি করিয়া পূর্ণ করিতে পারি? দেখ—স্বৰ্ষ্য অস্তগমন করায় পদ্মিনী র্তাহার বিরহে বিহবল ইহয়া পড়িলে তাহার সহিত একত্র বাস করায় প্রণয়ব (ত যুবতি চক্রবাকপক্ষিণীও পতির সহিত সম্মেলনমুখ পরিত্যাগ করে এ অবস্থায় রমণীগণের কথা বলিবার কি আছে ? । (ত) বিশেষত তুমি পতিবিবহে আকুল হইয়া পরপুরুষের দর্শন পৰ্য্যন্ত পরিত্যাগ করিয়া যে হৃদযে দিবারায় বাস করিতেছ আম ব সেই হৃদয়ে অন্য লোক প্রবেশ করিবে কিরূপে ? (খ) আর তুমি যখন ভৰ্ত্তার বিরহে বিহবল হইয়া, গুরুতর ব্ৰতাবলম্বনে শরীরকে শোষণ করিতে থাকিয়া গুরুতর কষ্ট অনুভব করিতেছ তখন আমি তাছা অগ্রাহ করিয়া কেবল নিজের মুখাভিলাষিণী হইয় কিরূপে পাণিগ্রহণ করাইব ? কিরূপেই বা তাহাতে আমার মুখ হইবে ? । (দ) আমি তোমার প্রণয়ুবশতই এই বিষয়ে স্বাধীনতা (१) त्यजति । (२) कचित् चपि चेति नाति । (३) झचित् तौव्रपद न दृश्यते । (४) झचित् मयेति नाति । (५) अतिक्रानितम्।