পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे चण्ड़ाक्षकन्यावर्णनम् । ફટ एवमादि चिन्तयन्तमेव राजानमोषदवगलित कणपल्लवावत सा प्रगलभावनिर्तव कन्धका प्रणनाम (ख) । छातप्रणामायाञ्च तख्या मणिकुट्टिमीपविष्टायाम्, स पुरुषस्त विहङ्गममादाय (१) पञ्जरगतमेव किञ्चिदुपस्वत्य राघ्र न्यवेदयदब्रवीच्च-(व) “देव । विदितसकलशास्त्नाथ , राजनैोतिप्रयोगकुशल , पुराणेतिहासकथाखापनिपुण , वेदिता गीतशुतीनाम्, काव्य-नाटकाख्यानक-(२) प्रभृतीना एकत्र समावेश कतु शौल यख त विधातारम् अस्या सृष्टिकर्तार धिक निन्दामि । येन भसदृशसयोगकरणेन असुरश्रौपचे तु सतत निन्दिता तिरस्क्वता सूरता सुरसमूईो देवगणो यथा सा ! इथ चण्ड़ाखदारिका रमर्णीया कोमलापि क्र,रजातितया ऋण सचण्डाखजातिलन उद्दे जयति वचित्रा जनयति । इति मईौपतेमनखभूदित्यन्वय । घत्र पूर्णॉपमालङ्कार । चाण्ड्राजान्तस्त्रिधो गत्वा भुक्षा च प्रतिग्टश्च च । पतयज्ञानती विश्री झागात् चाम्यन्तु गच्छति ॥ ृतःि मनुवचनात् चण्डालीपगमन नितान्तनिदितमिति बीध्यम् । (ख) एवमिति । ईषदख्यम् भवगलितौ भधीलन्वितौ कण यी पल्लवावत सौ किसलयालडारौ यखा सा कन्यका चण्डालकुमारौ प्रगअवनितेव धृष्टा नारौव तादृशसभायामपि लज्जासडीचाभावादिति भाव । एवमादि पूर्वीझप्रकारादिकम् चिन्तयन्तमेव राजान प्रणनाम । (व) छानेति । तस्य चण्डालदारिकायाम् । स अग्रगामी इङ्ग पुरुष । पञ्चरगतनेव त विहञ्चन शुकम् । न्थवेदयदुपहतवान् । (श) देवेति । देव । दैवतासमानप्रमाव । राजन ! विदितसकखशास्त्राथ इत्यादौनि प्रथमान्तानि शुकस्य विशेषणानि । पुराणेतिहासकथानामालापेषु सम्यग भाषीषु निपुणी दच । गौत गान शुतय खरारक्षका वयवैौभूता शब्दविशेषा इविंशतिप्रकारा तासा वलिता ज्ञाता । तथा च सङ्गौतदामोदरे- नान्दौ चालनिका रसा (র) আর চণ্ডালজাতি ও পবমসৌন্দয্য—এই বিসদৃশ পদার্থদ্বয়ের একত্র সমাবেশকারী বিধাতাকে আমি সৰ্ব্বপকাবে নিন্দা করি , যেহেতু সৰ্ব্বদা দেবগণের নিন্দকাৰিণী অমুরলক্ষ্মীর BB BB BBBBBS BBBBBB BBBB BBBB BBBB BBBBB BBBS DD DDDD সম্ভোগ সৰ্ব্বদা বিগর্হিত বলিয়। উদ্বেগ জন্ম ইতেছে। (ল) রাজা এই জাতীয় নানাপ্রকার চিন্তা কবিতে লাগিলে নিলজ্জ বমণীব ন্যায় চণ্ডালকমৃ{ আসিয়া তাহকে প্রণাম করিল। তখন তাহার কাণের পল্লব দুটা নীচের দিকে কিছু ঝুলিয়৷ পড়িয়ছিল। (ব) সে প্রণাম করিয়া মণিময় ভূমিতে উপবেশন করিলে, সেই প্রাচীন পুরুষ পঞ্জবস্থিত সেই শুকপক্ষীটকে নিয়া কিছু অগ্রসর হইয়া বাজাকে উপহাব দিল এব বলিল – (ণ) মহাবাজ । এই শুকপক্ষীট সমগ্র পৃথিবীব মধ্যে রত্নস্বরূপ , ইহার নাম লৈশম্পায়ন।’ এই শুক সমস্ত শাস্ত্রের প্রতিপাদ্য বিষয় অবগত আছে , বাজনীতিপ্রয়োগে (१) विह्रङ्गमादाथ विइङ्गम शुकमादाय । (२) नाटकारह्याधिकारह्यानक ।