পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬০৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

প্রায়া कुमारीपुरष्ठत्तान्त । ६११ मङ्गलप्रतिसरवलयविधतिरपि करतनविधुतिहेतु , प्रवत सकुसुमध\णमपि श्रम कण पूर-कमल मधुकर पन्न पवनोऽप्यायासकर (प) । तथा च यत्र सरोदशनेष्वक्कतह्रस्तावलम्वनमुत्थानमति साहसम प्रसाधनैषु हारभारसहिष्णुता स्तनकाकश्यप्रभाव , कुसुमावचयेषु द्वितीयकुसुम (१) ग्रहणमप्ययुवतिजनोचितम , कन्यकाविज्ञानॆषु स्amख्यग्रथनम (२) श्रसुकुमारजनष्यापार , देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मथकर (फ) । गात्रलिप्ताङ्गरागद्रव्यभारीऽपि अधिक श्वासि मितम् परिश्मश्रनक्षत्वादित्याश्च । ष शुक्षभारीऽपि परिहितसूचषखण भारीsपि । मङ्गलप्रतिसरा माञ्चलिक हस्तसूवमेव वस्त्रय तस्य विश्व तर्धारणमपि करतलविधुतिहेतु इस्तक"यन कारणम् भारातिगयानुभवादित्य भप्राय । श्रम श्रमजनकम् भारबीधान्तिति भाव । कण पूरकमलेषु कर्णा भरणौभूतपद्म षु य मधुकरात षा पधपवनोऽपि पचकन्यनजनितव युरपि भायासकर भाधिकधवीधादित्यामय । सव त्र घासौf ति शेष । भव प्रत्यकवाक एव असस्वन्ध सम्वन्धरूपातिशयोन्निारखद्धार । तेन च तासां कुमारीया मलैौव सौकुम्ायै ब्यज्यत इत्यलङ्कारेण वम्तुध्वनि । (फ) भथ प्रकारान्तर २पि तासामतिसौकुमाय्य प्रतिपादयितुमाइ तथा चेति । तथा च अपि चेत्यथ । सखौ दशनेषु नवागतासु सखीषु दृष्टास्वित्यथ न छात सत्वरत्व नावसराभावान्न विहित हस्तावखण्वन परिचारिकाया घृतधारणं यचिन् तत्तादृशं यदुत्यानम् षभ्यथ न1ध गावीत्यानि लट्प्यतिस्राहिंस्र हठश्चारित्वम् । एतेग दाचिन्वतिश्य सौकुमार्य्यातिशयश्च ध्वन्चतं । प्रसाधनेषु चखड्रणषु या ह्ारस्य मुक्तामालया भारसहिष्णुता सा सनकक ग्रूप्रभाव केवलयो सतगयोरेव कठिनताया माहातमाम् न पुनरन्छाच्नानामिति भाष । एतेनान्य षामङ्गाना कोमलतातिशय स्तनधी का ठन्यातिग्रयक्ष व्यगते । कुसुमावचयेष पुष्यचयनब्यापारीषु दितीयकुसुनग्रहणम् एकक्षात् परम् अपर पुष्प वयनमपि षयुवतिजनोचितन् षपि तु कठिनपुरुषौचितमवत्यद्य । एतेन मादृ वातिशयो द्यीयतॆ । कश्षशा विज्ञानेषु तत्रत्यकन्याजनीचितशिल्पकलामू मध्य यन्झाल्यग्रथन पुष्पमालामात्रगुष्फन तदपि असुकुमारजनव्यापार कठिनागकार्यम् । एतेनापि सौकुमाय्यतिशय सूचथत । दैवताप्रणामेषु दैवताभयो। नमस्कारकालेषु मध्यभागभन्न कटिदेशस्य द धौभावी यव्राभवत् स इ धौभावाभाव अतिविषयकर तासा कत्रिदशा ईटशचौणग भासम् यव्रमखार वलाया मन्ति नमनं तह्रङ्गसंभावन वाचौत् सुतरां य'तह्रङ्गो न बभूव तदतिषिश्चयकरमेवति भाव । षष्चक्षा मध्यभागमङ्ग कटिदशइ घैौमाव नातिविस्त्रयकरी नाधिकाषर्य जगक अतिक्कगत्वन सभवपरत्वात् णमनमार्ब श BBB S BBBB BB BBB BBBBB BBS BB BBBB BBBB BBB BB BB BBB BSBB tStB BBS BBB B BBB BSBB BBBB BBBBBBB DD BB BBB BBBBBB পরিশ্রম জন্মাইত এল কর্ণালঙ্কাবপদ্মের উপরে উপবিষ্ট ভ্রমরগণের পক্ষব য়ুও কাগণের ক্লেশ জন্মাষ্ট্ৰত | (ফ) এব যেখানে কোন কোন ক? নৱাগত সখীদিগকে দেখিয়া পরিচারিঞ্চাদের হস্ত BBB K BBDD DD BBBSBB BBB BBS BBB BBBB BBS BBDD BBDS BBSBBS BB BB BBBS BBBB BBBB BBB B BBBBB BB BB BBB BBB তাছ কেবল স্তনযুগলের কঠিনতার প্রভাবে । ফুল তুলিবার সময় যে একটা ফুল তুলিয়। (१) पुष्य । (३) माख्यग्रन्वनम् ।