পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬২৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६२८ काट्यरो पूर्वभाग पञ्चरहारीतक रुत-श्रवण-छात दुष्ट-सिातां चामरग्राहिणी विहस्य लोखाकमखेन शिरसि विघट्टयन्तोम्, (क) झुप्ताफल-खचित चन्द्रलेखिका सक्रान्तप्रतिमा खेदजल (१) विन्दुजाल चित नख पदाभिप्रायेण ताम्बूलकरइवाहिनीं पयोधरे पटवासमुष्टिना ताड़यन्तीम्, (ख) रत्नकुण्ड़खप्रतिविम्ब सान्द्र-दत नव नखपदमण्ड़लाशद्धया चामरग्राहिणी विहस्य कपोल प्रसादव्याजेन दतेन (२) श्रात्मकर्णपूरपल्लवेनाचक्कादयन्तोम, (ग) पृथिवोमिव समुत्सारित महाकुलभूभ्याइरव्यतिवार (क) पञ्चरेति । पञ्चरे खिती यी हारौतक पचिविशेषतख रुतश्रवणेन क्कत दुष्ट निन्दाव्यक्षक स्थित यया ताम् । विधकृयन्तीं ताड़यन्तीम् । एतेन परनिन्दया तखा विरप्ति सूचिता । (ख) मुक्त ति । मुक्ताफल खचिता उपरिसस्वच्चा या चन्द्रलेखिका शूद्रचन्द्ररेखाकार आभरणविीषक्षखा सकाणात् सक्रान्ता पयीधर एव पतिता प्रतिमा प्रतिविम्ब यखास्ताम् ताम्बखकरडवाहिनौम् खेदजलविन्दुजारीग चित व्याप्त यन्नखपद नायकक्कतनखचत तदभिप्रायेण तत्सम्भावनां सूचयित्व त्यथ पटवासमुष्टिना मुष्टिपरिमित खोक्तिपिटातकच च निचेपेयत्यथ पयोधरै खनमण्डले ताडयन्तीम् तथिझगापनाशयेनेति भाव । चन्द्रलैंरद्धा प्रतिविन्च नखचिङ्गाकार चुद्रमुक्ताप्रतिविश्वानि च धर्मजखविन्दुजालाकाराणैौति कवेराशय । एतेनाप्यतैौव कौतुक प्रियत्वमस्या यक्यते । (ग) रत्र ति । रत्रकुण्ड़खस्य प्रतिविश्व चामरग्राहिएग्ना एव कपोलपतिते तदौयलोहितमणिमयकण कुण्डल प्रतिविश्व इत्यथ सान्द्र गाढ़ यथा तथा दत रमणसमये नायकेन भपित नव थब्रखपदमण्डल वतुलाकारनख चिज्ञ तख थाझडया तत्सशय सूचयित्वत्यथ विहस्य प्रसादब्याजेन अनुग्रइच्छलेन दत्त न खयमपितेन भात्मन कष पूरपल्लवेन कपीखे चामरग्राहिथौम् आच्छादयन्तीं चामरधारिण्या गण्ड़दैथमाइखतीमित्यथ परेषामवगतिभिया तदृगीपनाभिप्रायेणति भाव । वास्तविकधमाभावादनयीन धान्तिमानषद्धार । कचखले च कर्णान्त कपोले बाहुमूखकै । ग्रौवाधां कच्छर्दशे च नखाघात समाचरेत् ॥ इति कामशास्त्रप्रसिद्धत्वात् चधरै करणचत शृगाच्या इति दपर्णीदाष्ट्रतवन्नात्र विद्याविरुङ्गतादोष ! (घ) पृथिवीमिति । पृथिवीनिव समुत्सारिती दूरौछात्य नाच् कथखिदपि सोकायाँ महाश्वतायामाअन पाणि याइयिष्यामि इति पूर्वोक्तप्रति ज्ञयेति भाव मwाकुखभूश्वइरख उच्चव गोत्पन्नस्य कस्यचित् राजरूपस्य पत्युयाँ ब्षतिक्षर सखगैसुख तद्धाच शीषु षवशिष्ट षु भोगेषु खकचन्द्लधार्षादिमात्रजनितसुखेषु निषषिां खिताम् पूर्वीत S BBBBB BBBBBBD DB BBBS BB DDDBBBS BBBB BB BBBBB তাই কাদম্বরীও হাস্ত করিয়া লীলাপদ্মধারা তাহার মস্তকে তাড়ন করিতেছিলেন। (খ) তামূলকরষ্কবাহিনীর স্তনমণ্ডলে তাহারই মুক্তাখচিত চন্দ্ৰলেখার প্রতিবিম্ব পড়িয়াছিল, তাহাতেই কাদম্বর, ঘর্ষবিন্দুতে পরিপূর্ণ নখের চিহ্ন মনে করিয়া আবীরচুর্ণ নিক্ষেপ করিয়া তাহার স্তনমগুলে তাড়ন করিতেছিলেন। (গ) চামরধারিণীর গগুদেশ, তাহারই মণিময় কুগুলের প্রতিবিম্ব পড়িয়ছিল কাদম্বরী সেট প্রতিবিম্বকেই, নায়কদত্ত গোলাকার নখচিহ্ন BBD BB BBD DBBBDDBB BDD BBBBDDD DDDD DDDDD DDSDD BBB ছিলেন। (ঘ) পৃথিবী যেমন বৃহৎ বৃহৎ কুলপর্বতগণের সহিত আ গুনাগের ফণাসমূহে (१) प्रतिम खदजख । (९) व्याजदतेन ।