পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬২৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६३० कादडबरी पूर्वभागे मकथ-विलास ग्टर्रोत गुरु कलत्राम, (झ) वनराजेिमिव पाण्डुखामलवलौ लतालदृतमध्याम, (अ) दिनमुखलचओमिव (१) भाखन्मुक्ताश-भित्र पद्मरागप्रसाधनाम.७ (ट) आकाशवामलिनोमिव स्वच्छुाउबरट्टश्धमान मृणाल कोमलोरु" मूलाम , (ठ) मयूरावलोमिव नितम्ब चुम्बि शिखण्ड़भार विस्फ़्रच्चन्द्रकान्तम७ (ड) مهم. - مس - متمم». अतीवक्कणा अलकाश्व य कुन्तला यअिन्। तत्तादृशमानन यस्त्रास्ताम् । अन्यत्र तु मधुकरकुलवत् नौख तमाखकानर्ग तमाजवन यखां ताम् । पूर्णोपमा । (झ) इन्दिति । इन्दुमूत्ति चन्द्रदैइभिव उद्दाममनप्रथविलासरत्थन्तकामविश्वम ग्टइँौतमाथित गुरु विशाल कलत्र नितम्बमण्डल यस्याखाम्। अन्यत्र तु उद्दाममन्प्रथविलासैन उत्कटकामचैष्टितेन ग्टीतमपष्ठत गुरी छ इस्प्रतेकखम भाय्यां यया ताम् । पूर्णोपमा । कखत्र त्रीणिभार्ययी रित्यलर । पुरा किल चन्द्री राजसूययन्न विधाय बखदृप्तस्तारां नाम eइरयतिभाय्यामपहृतवानिति हरिव भवार्ता । (अ) वनेति । वनराजिमिव पाण्डु रुपरिभागै पाखुवर्ण श्यामला गर्ता शै च स्वामवर्णा तथवादृशमानला दिति भाव या वखौखता विवर्खौलता तया थलङ्गती मध्य ग्ररीरमध्यभागी यस्यास्ताम् । अन्यत्र तु पाण्डु, थ्झामा च या खवलौलता तया भलकृती मध्यी देशी यखाक्षाम् । पूर्णाँपला । (ट) दिनेति । दिनमुखलझौमिव प्रमातश्रियमिव भाखतैौनां दौप्तिमतौनां मुझानां मौक्तिवानाम् च uमि किरण भिन्नानि सम्निप्राणि पद्मरागप्रसाधनानि पद्मरागमणिनिर्मिताभरणानि यस्यास्ताम् । अन्यत्र तु भाग्वता सूय' ण मुक्ता वि चन र श्ाभि क्षिरणा भिन्नानि प्रकाशितानि यानि पद्मानि तंषां रागी खौचित्यमेव प्रसाधनं भूषष यसाप्ताम् । पूर्णीपमा । (ठJ प्राकाशीति । श्राकाशकमखिलौमिव मन्दाकिनौश्यपद्मिनौमिब खच्छीक्वरिष्ठ निमीखवसनाभ्यन्तरेण दृश्त्वमान स्वणालवत् कीमलम् ऊरुमूल यस्त्रास्ताम् । अन्यत्र खच्छास्वरै निर्वलाकाी दृश्यमान स्वशाखस्त्र कोमखम् उरु विशाखच मूख ब्रधर्दशी यस्यास्ताम् । पूर्णोपमा । (ङ) मय रति । मयरावलीमिक् नितस्वचुथ्वी नितम्बआर्शी थिखण्डभार केशपायी यस्त्रा सा चासौ विशुरञ्चन्द्रवत् दौम्यमानशशिवत् कान्ता मनीघ्रा चैति ताम् । अन्यत्र तु नितग्वचुबिनि शिखण्डमारै पिच्छसमूहे विशुरन्ती देदीप्यमानाश्वन्द्रकान मेचकानामन्गा प्रान्तदैया यखास्ताम्। पूर्णोपमा । মুখমণ্ডল ছিল। (ঝ) চন্দ্র যেমন কামাবেশবশত বৃহস্পতির ভাধ্যাকে গ্রহণ কয়িছিলেন, মদনবিভ্রমও তেমন কাদম্বরীর নিতম্বদেশকে গ্রহণ করিয়াছিল । (এঃ) বনশ্রেণীর অভ্যস্তর যেমন শ্বেত ও শু্যামবর্ণ লবলীলতাতে শোভিত থাকে কাদম্বরীর দেহের মধ্যভাগও তেমন পাণ্ডু ও শুiমপর্ণ ত্রিবলীতে (থবে) শোভিত ছিল। (ট) স্থধ্যকিরণে প্রস্ফুটিত পদ্মেব রক্তিমাই যেমন প্রভাতকালীয় শোভার অলঙ্কার, কাদম্বরীরও তেমন দীপ্যমান মুক্তার কিরণমিশ্রিত পদ্মরাগমণিময়ই অলঙ্কাব ছিল । (ঠ) স্বর্গগঙ্গাতে উৎপন্ন পদ্মিনীমুণালের কোমল ও বিস্তৃত মুলদেশ যেমন নিৰ্ম্মল আকাশে দেখা যয় কাদম্বরীরও তেমন মৃণালের স্থায় কোমল উৰুযুগলের মূলদেশ, নিৰ্ম্মল বস্ত্রের ভিতর দিয়া দেখা যাইতেছিল। (ড) ময়ূৰ্বগণের নিতুম্বম্প ীি পুচ্ছদেশে যেমন চন্দ্রাকৃতি চিহ্নগুলির প্রান্তভাগ শোভা পাইতে থাকে, (१) दिनमुखमिव ।