পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৪২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

धीथायाँ शुकसारिकाभ्यां कौतुकम् । ६४e नान्त्र एकस्य भर्त्तदारिकयैव पाणिग्रहणपूर्वक जायापद ग्राहिता । भद्य चायमनया प्रत्य षसि कादग्वर्यास्ताम्बलकरद्ववाहिनोमिमा तमालिकामेकाशिनी किमपि पाठयन्। दृष्ट यत प्रभृति सञ्जातैष्र्या कोपपराड मुर्खी नंनसुपसपति, नाखयति न स्पृशति, न विस्तीकयति, सर्वाभिरस्माभि प्रसाद्यमानापि न प्रसीदती”ति (१) (च्) । एतदाकख स्फुटस्फुरितकपोलोदरखन्द्रापौडो मन्द मन्द विच्ख्याब्रर्वोत्“प्रख्यषा कथा, श्रूयत एव तद्राजकुले कर्णपरम्परया, परिजनोऽप्येव मन्त्रयते,(२) वह्निरपि जना कथयन्ति, एव दिगन्त्रेष्वप्ययमातtपो वक्ता त एव, (३) भ्रखाभि रप्येतदाकणि तमेव, “यथा किल देव्या कादम्बय्र्यास्ताम्बलदायिनी तमालिका काममान परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्ती”ति । तदयमास्ता ताबद्दामाचार परित्यज्ञानिजकलत्री निस्स्रपया (४) श्रनया सह, दव्यास्तु कादम्वय्यां कथमेतद्युत यन्न निवारयतीमा चपखा दुष्टदासीम (क) । कश्मणि तद्यथा तथा जायापद भार्यास्थान भार्यात्वमिति यावत् । अद्य यत कालात् प्रश्वति । अनया सारिकथा अथ ग्रक । तमालिका तमालिकानाखौम् । पाठथन् मन्त्रयन्। (क) एतदिति । झुट रुयट स्फुरित हास्यागमात् स्वदित कपीलवीरुदरमभ्यन्तर यख स । न वेत्ति तन्मयत्वादिति भाव भय शुक । वाम खभार्यां प्रतिकूल भाचारी व्यवहारो यस्य स । निस्त्रपया निल उजधा पबिण प्रत्यपि कामावेशादिति भाव ! भनया तमालिकया । दुष्टदासौं तमखिकाम् । कथमेतद्युक्तम् अपि तु न युतामेवेत्यथ । यत्र यच्छब्दन्चितवाक्यस्य परपाठात् न्यक्काग द्ययमेव मे यदरय इत्याटिटप थीद्वत छाक्यगतविघेथमि★दीष स तु तस्य प्राकपाठन समाधेय । BBBB BBBBS BBB BB BB BB DBB BB BBBS BB BB BBB DD BBBBS BBDDB BBB BBDD BBBBB BBSBBB BBBS BBBBBDS BB BB BB BB BBBB BBBB BBBBSB SSSB BBBBB BBBBB BBBB BBBBB কোন কথা বলিতেছিল ২ কালিন্দী যে সময় হইতে দেখিয়াছে তদবধি ইহার ঈর্ষ্য জন্মিয়াছে এব এ মান কবিয়া পবিহাসেব প্রতি বিমুখ হইয়াছে , তাই পরিহাসের নিকট যাইতেছে না উহার সঙ্গে আলাপ করিতেছে না উহাকে স্পর্শ কবিতেছে না এমন কি উহার প্রতি দৃষ্টিপাতও করিতেছে না , কিন্তু আমবা সকলে উহাকে প্রসন্ন করিবার জন্য চেষ্টা করিয়াছিলাম, তথাপি ও প্রসন্ন হয় নাই। (ক) এষ্ট কথা শুনিয়া চন্দ্রপীড়র হান্ত উপস্থিত হওয়ায় কপোলযুগলের মধ্যস্থান স্পষ্টতই স্পদিত হইয়া উঠিল , তখন তিনি অল্প অল্প হাস্ত করিয়া বলিলেন– এ কথা সত্য বটে কারণ এই রাজবাটীতেই কর্ণপরম্পরায় এ কথা শুনা যায়, পরিজনবর্গও এইরূপ বলিয়৷ (१) कुत्रचित् इतिमव्दी न दृश्यते । (१) भामन्त्रयते । (२) एवम् । (५) निन्नप ।