পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৫৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाम् उत्कण्ठितचन्द्रापैोड़चिन्ता । ՎԱՀ मदेन टूर् विस्तायैते (च) । खयमुत्पादितानेकचिन्ताशताङ्कुचा कविमतिरिव तरलता न किञ्चित्रोत्प्रेचते (क) । निपुणमन्मथ (१) ग्टईौता चित्रवत्तिकेव तरुणचित्तष्ठत्तिन किञ्चिब्राखिति (ख) । सञ्चातरुपाभिमाना कुलटेवाका सन्भावना न क्वचित्रात्मानमर्पयति (ग) । खप्र इवाननुभूतमपि (२) मनोरथी दर्शयति (घ) । इन्द्रजालपिच्छ्केिवासभाव्यमपि प्रत्याशा पुर खयापयति (ड) ।


~ج* -ی۔--۔

महत् पश्झति सम्भावयति भवखीकते च । धर्मे चितष्ठतिनयनयोभ देऽपि झ धेथाभेदाध्यवसायादतिश्रयीप्तिी क्रियीत्प्रैचा चानयीरङ्गाद्विभावेन सद्भर । (च) ख*ति । वारिषा जलेनेव यनां यौवनमर्दन ख इलबोऽपि नायिकाया अनुरागलेशोऽपि पचे हैखादि खइपदाथ विन्दुरपि दूर विखार्यते भत्यन्तविस तत्व न प्राप्यते पचे थतौव प्रसार्यते । भत्र पूर्णोपमालङ्कार । (क) खयमिति । क्षविमतिरिव तरशत। य नt चितचाञ्चल्यम् खयमात्मनॊष उत्पादितै५लेशचिन्ताधर्षं राकुखा सतौ किचिव्र उत्प चते न सश्वावयति इति न भपि तु सव मेवोत्प्रचत इत्यथ ।। ६ बौनां मतिय था वण नौयविषयकनानाविधचिन्ताभिराकुला सती सव मेवोत्प्रचालद्धारेणालङ्क करीति तथा य नां चश्वखा चितष्ठति दपि नायिकाविषयकनानाविधचिन्ताभिरावुखा सतौ सव मेव सङ्गमादिक सन्भावयतौति सरखाथ । (ख) निपुणेति । चित्रनिपुणजनग्टईौता चिब्रवति कैव चित्रतूलिकेव तरुणानां चित्तवृति निपुणेन उत्तेजना दक्षेण मन्मथेन ग्टहौता चाविष्टा सतौ किञ्चिद्राखिखति नादयति इति न चपि तु जगचित्रवत् सव मेव नाथिका सङ्गमादिक चिसे थड़यसैौत्यथ । पूर्णोपमा । (ग) सच्चातेति । कुखटेवात्मसन्धावना धात्मन्नाधा सभ्राती रुषाभिमान सौन्दर्यगर्वो यस्यां सा तादृञौ सतैौ क्वचिन्नायिकायां नायके च चात्मानं मन खर्दइच नापयति इति न अपि तु सव व वात्मानमपयतौत्यथ । पूचाँपमा। (घ) खप्न इति । खप्न इव य नां मनोरथ सव मननुभूतमपि गायिकानुरागादिक द्रव्यजातख दर्शयति सश्वावयति दृष्टिगोचरौकरीति च । पूर्णाँपमा । ۔۔"---- سیر۔--س-۔ ۔۔۔می~~.یہ۔--۔------۔ আক্রান্ত হইয়াই যেন নায়িকদিগের মনের বিকার অল্প হইলেও তাহাকে গুরতরভাবে দেখিয়া থাকে। (ক্ষ) জল যেমন ক্ষুদ্র তৈলবিন্দুকেও অত্যন্ত বিস্তৃত করে , সেইরূপ যুবকদিগের যৌবনমদ নায়িকদিগের অনুরাগের কণাকেও অত্যন্ত অধিক বলিয়া বুঝাইয় দেয়। (ক) কবিদিগের বুদ্ধি যেমন নিজেরই উৎপাদিত নানাবিধ চিস্তায় আকুল হইয়। সমস্তই উৎপ্রেক্ষালঙ্কারে অল্প স্কৃত করে যুবকগণের মনের চঞ্চলতাও তেমন নিজেরই উৎপাদিত নানাবিধ চিস্তায় আকুল হইয়া, নাষ্টিকার বিষয়ে সমস্তই সম্ভাবন করে। (খ) উৎকৃষ্ট চিত্রকরের হস্তধৃত চিত্রতুলিকা যেমন সকলই চিত্র করে যুবকগণের চিত্তবৃত্তিও তেমন উত্তেজনানিপুণ কদৰ্পকর্তৃক আক্রান্ত হইয়া সকলই অঙ্কিত করে। (গ) সৌন্দৰ্য্যাভিমানিনী ফুলটা যেমন সকল পুরুষেই দেহ সমর্পণ করে সৌন্দৰ্য্যাভিমানী যুবাদিগের আত্মপ্লাম্বাও BDD BBB BBBBBD DD BBBB BDDS SDS BBB DDD DDDDDD DBBBD DBBB পদার্থও দেখাইয়া থাকে (ঙ) এবং ইন্দ্রজালের পিছির স্থায় যুবকদিগের মাশা, অসম্ভাবনীয় (१) मदन । (२) अनुभूतमपि