পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৫৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

धथिायां चन्द्रापैौड़ाय कादम्बय्र्या उपहारग्ररणम् । ६६३ गूढ, शिखण्डि ताणव सङ्गीतग्टई, मरकत-शिखातले समुपविष्ट (१) इष्टवान् (ङ) सहसंवातिबइलधान्त्रा धवलेनालोकेन जल जेव निर्वाप्यमाण दिवसम्, ऋणालवखयेनेव (२) पीयमानमातपम्, चोरोदेनेव झाव्यमानां महीम् चन्दनरस्रवर्षेएव खिद्यमानान् दिगन्तान् सुधयेव विलिप्यमानमब्बरतलम् (ढ) । प्रासोच्चारय मनसि-"किसु खुलु भगवानोषधिपतिरकाण्ड़ एव शैौता शुरुदिर्ती भवेत, उत जन्त्रविचेप-विशीर्यमाण-पाण्डुर-जल धारा सहस्राणि (२) धारा रटहाणि मुज्ञानि, प्राहोखिदनिल विकीर्यमाण शैौकर-धवलित भुवनाम्वरसिन्धुधरातलमवर्तीर्ण”ति (g) (ग) । Y. r त्विड़िव त्विट प्रमा यख तषिान् । चत्रापि जुप्तोपमा । तरुणैौनां चरणधीरलशाकरसेन शीण रझाबण शोचि कान्तिय ख तविान् । कुसुमानां रजोभि पराग सिकतिख बालुकामय तलमुपरिभागी यस्य बखिान् । खतामण्डपै। डपगूढ सन्निध्ट परिवेष्टित इत्यथ । शिखण्डिनां मय राणां ताण्डव नृत्य यत्र तत्तादृश्य सम्रौतग्टइ यचिान् तत्र । एष विघे मरकतशिलातले समुपविष्ट सन् बच्यमाणानि दृष्टवान् । (ढ) सइसेति । दिवसम् अतिबइख नितान्तप्रचुर धाम तेजी यस्य तेन धवलेनाखोकेन जलेनेव खिातेन सता निर्वायमाण विलुप्यमाननिव द्वटवान्। अव बौतीपमाप्रतौयमानक्रियीत्प्रेचयोरङ्गान्तिभावेन सदर । भातप सूयालीक ऋणाखवलयेन पैौयमानमन्तगैतौक्रियमाणमिव दृष्टवान् । चब क्रियीत्य चाखडार । मईौं भूनि चौरीदैन सागरेष प्राध्यमानानिव द्वटवान् । क्रियोत्ग्रेचा। दिगन्तान् चन्दनरसवर्ष प सिचयमानानिव इटवान् । क्रियीत्मचा । तथा थग्वरतखनाकाश सुधया विलिप्यमानमिव दृष्टवान् । क्रियीत्य चा । सव त्र भानौयमान झारकिरणव्याप्तत्वादिति भाव । (ण) चासौदिति । अस्य चन्द्रापौडस्य ! अकाण्डु एव असमय एव ! औौतांशुक्षन्ट्र ! अत्र श्रीषधिपति पदस्य मुख्यानुपकारिवादपुटाथ त्वदीष स च तत्परित्यागेन व समाधैय । यन्त्राण विक्षेपेण विध प्ण नेन विशौर्थ मायानि समन्नादिषिप्यमाणानि पाण्ड राणि प्रधाणि जलधाराणां सहस्राणि येषां तानि धाराग्टहाणि मुक्तानि । उत سمتیہ یہ حتمی%-مہابہام این "مبہت مبئی مم. তাহার উপরে পড়িয়ছিল বলরামের লাঙ্গলের ভয়ে নিশ্চল যমুনাজলের স্থায় তাহার প্রভ প্রকাশ পাইতেছিল, যুবতীদিগের পায়ের অ লতার রসে তাহার দীপ্তি রক্তবর্ণ হইয়াছিল, পুষ্পের রেণুতে তাহার উপরিভাগ বালুকাময় হইয়াছিল লতামগুপে তাহার চারিদিক বেষ্টিত ছিল এবং তাহার মধ্যে ময়ুরগণের নৃত্য ও সঙ্গীত হইত , চন্দ্রপীড় অtহার করিয়া সেই শিলার উপরে উপবিষ্ট হইয়া ক্রমে দেখিতে পাইলেন যে (ট) সহসাই অত্যন্ত তেজী ও জলের ক্ষায় শুভ্রবর্ণ অালোকমালায় সেই দিনটাকে যেন নিৰ্ব্বাণ করিয়া দিতেছে মৃণাল মণ্ডল যেন রৌদ্রটাকে পান করিতেছে, ক্ষীরোদসাগর যেন ভূতল প্লাবিত করিতেছে চন্দন জলের বৃষ্টি যেন দিগ দিগন্তর সিক্ত করিতেছে এব সুধা যেন আকাশতলকে লিপ্ত করিতেছে (ণ) তখন চন্দ্রপীড়র মনে হইল যে “ওষধিপতি ভণৰান চন্দ্র কি অসময়েই উদিত হইলেন ? ন-কেহ ধারাগৃহগুলিকে উন্মুক্ত করিয়া দিয়াছে তাহাতে যন্ত্রগুলি ঘুরিতে (१) उपविष्ट । (२) वषाजवषवेनेव । (२) पाच रवारासश्चाचि । (*) कुतूश्चादरातषन् ।