পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৬১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

*4* कादब्बरो पूर्वभागे त्वमूत्ति रेवात्रीपालश्वमइति, या प्रथमदश'न एव विश्वभमुपजनयति (यं) ।। इतरथा हि त्वद्दिध सकलभुवनप्रथितमचिन्नि प्रयुज्यमान खव मेवाशुचितमिवाभाति (र) । तथाहि, संभाषणमप्यध करणमिवापतति, प्रादरोऽपि प्रभुतभिमानमिवानुमापयति, खुतिरप्यात्मोत्सेकमिव सूचयति, उपचारोऽपि चपखता मिव प्रकाशयति, प्रीतिरप्यनात्मष्वतमिव भूवापयति, विज्ञापनापि प्रागस्त्यमिव जायते, सेवापि चापलमिव दृश्यते, दानमपि परिभव इति भवति (ख) । अपि खभावमनोइरा ब्यवद्वतिब्य वइार । वयस्तां सखित्वम् । खभावेन सुकुमारा कोमखा इतयो व्यवशारा श्वभ्यश चमौ मaदृणुया । (यं) नलि मत्प्राध लाभावेऽपि क्षयंनव अन। प्रौक्षिपरवशताद्विमुीकुब सौत्थाच त्वदिति । षह श्रौतिपणि बयतादौ । उपालभ तरखारम् । विश्रश्व सव विषयेषु विश्वासमुपजनयति परमश्रान्सुन्दरत्वादिति भावः । अब निन्दया स्तुतेगैग्यतया व्याजस्तुतिरखङ्कार । (र) इतरषेति । तरथा विश्रभजननामावे इि सकलेषु भुवजेषु प्रथिती महिमा यस्य तप्रिन् त्वविधै जनै प्रयुज्यमानमनुषैौयमान सव मेव सम्भाषणादिकम् अनुचितमिव भाभाति प्रकाशते सर्वे प्रतौयत इत्यथ । विश्वभ जननाभावेऽपि अतुलनौथमहिची भवादृशस्य सम्भाषणादिकरणे धृष्टतीदयादिति भाव । एतेनान्झनान्तु विश्वभ**** सभाषणादौ लाख्यौचित्यमिति ध्वनितम्। (ख) सर्व षामेवानौचित्य प्रदशाधितुमाइ तथाईौ त । सम्भाषण मधुराखापीऽपि भध करण तिरखार इव आपतति उपखिती भवति सभाषणख यथायथ कतुमशक्यत्वादिति भाव । भत्र क्रियीनग्रचाखडार । भादरी *ति समानेनैव समानखादरषौवलन प्रभीक्षवादरणे चादमुरपि प्रभुताभिमान परैररनुमातव्य एवेत्याभध । नििरीणि षा । झति प्रश्नः वावादीऽति षात्मन स्तोतु खल्वक्षं प्रश् चाक्षरणं सामर्घेगव सूचयतीव महिामति ***मताख प्रवृष्यसभवादित्यभिप्राय । क्रियीत्यचा । उपचारीऽपि भभ्युत्थानाद्याचारीऽपि चपखतां प्रका मयतौव ताइथोपचारेऽप्यात्मनी योग्यत्वाभावादिति भाव । क्रियीत्मचा । औति सौइाइ मपि धनात्मण परिमाणानमिज्ञतां ज्ञापयतौव समानेष्वव सौहाद्दौ चित्यादित्याश्रय । क्रिधीत्मचा । विशापनापि विषय विशेषनिवेदनमपि प्रागख भ्य बाचाखतेव जायते तत्रापि साइसादित्यभिप्राय । गुणीत्य चा । सेवा५ौति तमाप्बनषिकारादिति भाव । गुणेर्मचा । दानमपि परिभव इव भवादृशपात्रख सन्पैरवमाननेव भवति प्रायण एव दानेन पात्रस्त्र दरिद्रतासूचनादित्यामय । क्रियोत्योचा । কাহাকেই বা আশ্বস্ত করে না ? (ঘ) এ বিষয়ে আপনার এই তাকৃতিই তিরস্কারের যোগ্য , ষে আকৃতি প্রথম দর্শনেই বিশ্বাস জন্মাইয়া থাকে । (ব) ন হইলে সমস্ত জগতে যাহার মহিমা বিখ্যাত হইয়াছে এইরূপ আপনার স্থায় লোকের প্রতি যাহা কিছু বরা যায় সে সমস্তই যেন অনুচিত বলিয়া বোধ হয়। (ল) দেখুন-সম্ভাষণ কবও যেন তিরস্কারের স্বীয় প্রতীতি হয়, আদর করাও যেন আধিপত্যের অহঙ্কার অনুমান করায় প্রশংসা করাও যেন নিজের গৰ্ব্ব সুচনা করে, গাত্রোথানপ্রভৃতি আচরণও যেন চঞ্চলতা প্রকাশ করে সৌহার্দ্যও যেন নিজের ৰোগ্যতার অনভিজ্ঞতা জ্ঞাপন করে কোন বিষয় নিবেদন করাও যেন প্ৰগলভত হইয়া পড়ে , পরিচর্ধ্যা করাও যেন চপলতার স্থায় দেখা যায় এব দান করাটাও