পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৬৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६e० कादब्बरो पूर्वभागे पराङ सुखी च दाचिखपरवर्ती महत्ता सताम् (१) (स) । न च तादृर्थौ भवति याचमानानाम, यादृशो ददतां ललजा यत् सत्यम् (२) प्रमुना व्यतिकरेण छताप राधमिव लवय्यात्मानमवगच्कुति कादम्बरी (G) । तदयमच्ठतमथनसमुद्भूताश्लोँ सब रत्नानामेक शेष इति () शेषनामा हारोऽसुनव हैतुना बडुमतो भगवता अभसाम्यत्या ग्टडसुपगताय प्रचेतसे दत्त, पाशश्वतापि गन्धर्वा राजाय, गन्धर्व राजेनापि कादम्वर्यो, तयापि त्वइपुरस्यानुरुपमाभरणरयोति विभावयन्त्या नभस्तलमेवोचित सुधासूतेर्धाम (५) न धरेत्यवधार्यालुप्र`षित (च) । যদ্যটি निजगुण (५) गणाभरणभूषिताङ्गयष्टयो भवादृशा झेशहैतुमितरजनबहुमत (स) थथ कादग्वयाँ दतीऽप्युपचार कथ मया ग्टद्य तेत्याइ प्रचर्यौति । सतां मझता मस्निा चितस्य सदहतिप्रसार इत्यथ प्रचविजनस्य तद्दत्तद्रव्यस्यति तात्पथ्य प्रत्याखाने पराङ्खौ शेिषतष दाचिण्यपरवती औदार्याधौगा । सुतरामवश्यमेवायमुपहारी भवता ग्टद्यतेति भाव । (छ) गन्विनमुपघार यशैौतु मे उदासीनत्वाल्लज्जा जायत इत्याझ न चेति । याचमानानां पात्राणानित्यथ । तादृशौ लज्ज ति शेष । यत्सत्यमित्यकमेवाव्यय निद्ययाधे । अतएव कादण्वरौ अमुना व्यतिकरंथ दान सम्वन्ध न चात्मान त्वयि क्वतापराधमिवावगच्छति दाढत्वादिति भाव । भत्र वाक्याथ इतुक काव्यलिङ्गमखदार तथा यच्छब्दान्वितवाक्यस्य परपाठाद्दाक्यगतविघेयाविमभ्.दोष स चास्य पूव पाठात् परिहरणैौय । (च) तदिति । झेषोऽक्षशिष्ट ति हेतोरेव झेषनामा । बमुमॊष ऎतुना शेषत्वं न भगषता धश्aखापत्या समुद्रण बहुमतस्तदव्याभावादुत्कर्षाञ्चाट्टत । प्रचेतसे वरुणाय । पाशश्वतापि वरुणेनापि । भत्र प्रचेतस इत्यभिधाथ पाद्मश्वतेत्यभिधागाङ्गद्यप्रक्रमतार्दोष स च प्रचेतसेति पाठनव समाधेय । तयापि बादम्बर्या । विभावयनाया चिनायनाया । तथा सृषासूतेश्वन्द्रख गभरतलमाकाशमेब उचित स्वच्छत्वादुखस्वाथ खयोग्य धाम आश्रय न धरा भूतखनित्यवधार्य मनसा निधित्य चन्द्रापौड़ एवास्त्र यीग्य भाषयाँ न तु कादश्वरीति भाव । अनुप्र षितख्बत्सकाशं न'रित । बब इष्टान्तीऽखङ्ार् । (क) वदापैौति । निजा गुणगणा विद्याविनयादय एवाभरणानि भूषिता झच्यध्वी थेषां ते । क्ल शहैतु করিবে না । (স) সংলোকের চিত্তবৃত্তি, প্রণয়ীজনকে প্রত্যাখ্যান করিতে অনিচ্ছুক বিশেষত উদারভার অধীন। (ঙ্গ) দাতাদিগের যেরূপ লজ্জা হয় বাচকদিগের সেরূপ লজ্জা হয় না , অতএব কাদম্বরী এই উপহারদানসম্পর্কে নিশ্চয়ই আপনার নিকট আত্মাকে অপরাধী বলিয়া মনে করিতেছেন। (ক্ষ) সমুদ্রমন্থনে সকল তুই উঠিয়াছিল কেবল এই হারছড়াই অবশিষ্ট ছিল তাই ইহার নাম শেষ এবং এই কাবণেই সমুদ্র ইহাকে অত্যন্ত আদর করিতেন এবং গৃহস্থিত বরুণকে দান করিয়াছিলেন, বরুণও গন্ধৰ্ব্বরাজকে দিছিলেন গন্ধৰ্বরাজও কাদম্বরীকে দিয়াছেন, কাদম্বরও “আপনার শরীবই এই অলঙ্কারের উপযুক্ত” ইহা ভাবিয়া এব “চন্দ্রের পক্ষে আকাশই উপযুক্ত স্থান , কিন্তু ভূক্তল নহে” ইহা স্থির করিয়া gD DB BBBD DD HHHBBDS DBBDDS SDS BDD HBBDBB DDDDD BBB (१) जस्तान्। (२) यशु सत्यन्। (२) एकशेष दृति । (s) सुधास्त्र ती चाख । (५) गुच ।