পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৬৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ चन्द्रापीड़ाय कादम्वय्र्या उपहारग्ररणम् । ६७१ माभरणभारमङ्ग घु नारोपयन्ति, तथापि कादम्वराम्रोतिरत्र कारणम् । कि न छतसुरसिशिखाशकल कौस्तुभाभिधान खच्छाया सहजमिति षडुमानमाविष्कर्वता भगवता श्राङ्ग'पाणिना .(क) ? । न च नारायणीऽत्रभवन्तमतिरिधिति, नापि वंौस्तुभमणिरणनापि गुणलवेन शेषमतिशेतै, न चापि कादम्वरीमाकारानुक्कति कलयाप्यख्यीयख्या खच्छनोरशुगन्तुमलम् (ख) । षतोऽर्चेतोयमिम बचुमानि त्वति । न चाभूमिरेषा प्रोतिप्रसरस्य । नियतञ्च भवता भग्नप्रण्या (१) महास्नेतामुपालगभसहस्रो खेदयित्वातमानमुत्स्वच्छाति (ग) । अतएब महाभ्खता तरखिकामपोम مہیہ“ مہ’یہ جمہ ۔ مبص* भारवथात् दुःखकारणम् इतरनिगु राज न बहुमतमाढतम्। अब झारधारण । कु पृथिवौं स्तुबाति व्याप्रीतोति कुस्तुभ समुद्र तत्र भव इति कौस्तुभ स एव भभिधान नाम यस्य ततादृश्य शिखामकल प्रत्तरखण्ड जण्या निज प्रियतमाया इति भाव सइजम् एकसमुद्रजातत्वात् सहोदरमिति हेतोष इमानमत्यादरम् भविष्कु,ब ता भगवता शाङ्ग पाणिना नारायणेन किम् उरसि वचसि न क्कत नापि तम् अपि तु छातमेवेन्यथ । अतएव कादग्वर्या प्रेौतिवशात्त्वधाप्धध इारो वदसि धारणौध एवति भाव । श्रव्रापि दृष्टान्तोऽजुडार तेन च तवापि प्रिंथतमा कादम्बरौति वस्तु व्यज्यत इत्यलड़ारैण बस्नुध्वनि । (ख) भथ ते सव एवासादादिभ्य प्रधाना सुतरां तेषां चखितमप्यखौकिकमिति चेतत्राइ न चेति । अत्र भवन्त माननौय खाम् अतिरिचथते गुर्णरतिशविती भवति । भणना अख्य नापि गुपखवेग उत्कष लैजैन मैष SAAAAAA SAAAA SAAMSAAA AMAAA AAAASAAAAS AAAAASAAAA तदाख्यमिम झार चतिशते न अतिक्रामति । भख्यौयस्यापि भाकाराशुष्ठतिकलया चाछात्यनुकरणलेशेन कादलबरी मनुमन्तुमनुसपैं नाख न समर्था खपौत कादम्बरौ सौन्दय्य ए गरौघसौति तात्पर्यम् । सुतरां तत्प्रीत्या इारीऽय भवता धारणौय एवेति भाव ! यत्र खझौत कादकवर्था प्राधान्बप्रतिपादनाइयूतिर्दकोऽलङ्कार । (ग) थत इति । द्रय कादश्वरी त्वत्तखत्सकाशात् इन हारधारणरुप बइमानमादरम् भइति प्रान्नु, योग्या अषति । एषा क्षाद्श्वरौ प्रॊौतिप्रखरझ भबत प्रणश्यतिरॆक्षस्य षभूमिरपtत्र श धपि तु पावमेवैश्यध । भग्नप्रख्या स्ारप्रत्याख्यानेन खखितानुरोधा कादम्बरौ उपाखभसइस्र ईदृशेन निछु,रहदयेन सइ त्वया मैबी झता स एव चानौत ईद्वभैस्तिरखारसमूहे महाश्वतां खेदयित्वा विषाद्य नियत निश्वितम् चात्मानम् उत्खचयति परित्यज्यति। هيمي 78-يم میرسید سی-۳ *مہم بہ-سم. BB BBBB BBB BBB BBBB BB BBBSBBB BBB B BBt BBBDD আদৃত অলঙ্কারের ভার যদিও অঙ্গে ধাবণ করেন না , তথাপি আপনার এই হার ধারণ করার বিষয়ে কাদম্বরীর সন্তোষহ কারণ। কৌস্তুতনামক প্রস্তরখণ্ড লক্ষ্মীর সহোদর বলি। বিশেষ আদর করিয়া ভগবান নাখায়ণ কি তাহ বক্ষে ধারণ করেন নাই ? (খ) আপনা হইতে নারায়ণ প্রধান নহেন কৌস্তুভমণিও অল্পমাত্র গুণদ্বারাও এই হার হইতে উৎকৃষ্ট নহে এবং লক্ষ্মীদেবীও আকৃতির অল্পমাত্র অনুকরণদ্বারাও কাদম্বরীর অমুসরণ করিতে পারেন না , (গ) অতএব বাদস্বরী আপনার নিকট এই আদর পাইবার যোগ্য কারণ, তিনি আপনার প্রণয়ের অপাত্র নহেন , বিশেষত আপনি এই অনুরোধ রক্ষা না করিলে BDDD DDDB BBDDDD DDDD D D BB BBB BBBD BB BBBDK BBDDS (१) जग्नप्रणया ।