পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৬৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

{ed कादब्बरो पूवभाग अथ हृदयधितवामलिर्नेोरागैणेव रउद्यमाने राजीवर्जीवितैस्वरे सकख खोवा चक्रबाल-चक्रवति नि (१) भगवति पूणि, (न) क्रमेण च दिनपरिलब्बनरोष रक्ताभि कामिर्नेोट्टष्टिभिरिव स क्रमितशोणित्रि व्यौत्रि (प) स'द्वतोचित्रि जाते जठर हारीत हरित हये हरितवाजिनि, (फ) रवि (२) विरह मोलित सरोज सइतिषु इरितायमानैषु कमलवनेषु, (ब) श्खेतायमानैषु कुमुदषण्डेयु, (२) लोहितायमानैपु दिड मुखेषु, () नौलायमाने शर्वारोसुखे, (भ) शर्ने गर्नेख रचनाविशेषातामिभङ्ग,र वक्र यथा स्यात्तथा वदन साचीकृत्य वक्र विधाय चन्द्रापौड़ विखीकयन्तौ सतौ तावदव तख यावत् उपसद्रत रविणा सड़ोचित भालीको यस्य तादृशी दिवसी बभूव । (न) अथेति । राजौवानां पद्मानां जौ वतश्वर प्रकाशनवाव्जौवनात् जौवननियन्तरि सकलजीकचक्रषा ख सनदाभुवनमण्डलख चक्रवत्तिनि साव भौमे भधौश्वरे भगवति पूणि सूय भामिनी हदयस्थिती य कमलिनौराग पद्मिनॊ प्रत्यशुरागं च एव रागी रक्षिम। तन रज्यमाने भ्रान्ति'कयमाण इव चति । भव स्त्रौg लिङ्गiभ्यां कमजि*ौ सूर्ययोर्नायिकानायकब्यवहारसमारीपात् समासीति अनुरागरक्तिन्त्रीभ दैsप ब्रेषेणभेदाध्यवसायादतिशयोक्ति क्रियोत्प्रेंचा चैत्यो तानद्वा ब्रभावन सडरन्छ। कानुप्रासैन पुन सस्रज्यतै । (प) क्रमेणति । किच्च व्यखि आकाशै दिनस्य परिलक्वने परिणामे यी रोषी दत्तसङ्क्तस्यापि नाथकखाना गलनात् कीपरतन रक्ताभिखोंहिताभि कामिनैौनां दृष्टिभिनयन सक्रमित भासञ्चित शौणिमा खौइित्य य चन् तचिन्निव सति । धवापि शोणिच सक्रमणेत्य चात् क्रियीत्य चा । (फ) सद्गतेति । जरठ परिणती व ही यो हारौत पचिविशषस्तदत् इरिता पालाशवर्णा इया भश्वा यस्य तश्चिन् झरितवालिनि रिदश्व सूय खष्ठतानि खड्ौचितानि शीधौषि प्रभा यमं तश्चिन् सति । चत जुन्तीपमा छत्यनुप्रासयौरैकाश्रयालुप्रवणरूप सङ्कर तथा जरठेत्यादिपदयो।रथ गतपुनरुज्ञतादोष किच्च जरठेत्यादिविीषणस्य मुख्यातुपकारित्वादपुष्टाथ तादीषष तेन जरठेत्यादिविशंषणत्यागेन व तयो समाधान विधेयम् । (ब) रवौति । रविविरहेण मौखिता मुद्रिता सरीजसइति पद्मसमूही येषां तेषु तथीतषु कमलवनेषु इरितायमानेधु पद्ममुद्रणादैव इरिइर्णायमानेधु सन्छु । ধূসরবর্ণ করিয়াছিল—এই অবস্থায় কাদম্বর তত কাল সেখানে অবস্থান কবিলেন যত কাল দিনের আলোক রহিল । (ন) তাহার পর পদ্মগণের জীবিতেশ্বর ও সমগ্র ভুবনমণ্ডলের সম্রাটু ভগবান স্বয্যদেব পদ্মিনীর প্রতি মনের অমুরাগেই যে অবক্তবর্ণ হইয়া উঠিলেন। (প) ক্রমে দিব বসানে সঙ্কেতকারী নায়কের অনুপস্থিতিনিবন্ধন ক্রোধে আরক্তবর্ণ কামিনীগণের দৃষ্টিই যেন আকাশে রক্তিম সঞ্চারিত করিল। (ফ) বৃদ্ধ হরিলপক্ষীব ন্যায় হরিত ণ অশ্বসমম্বিত স্বৰ্য্য, কিরণ জাল সঙ্কুচিত করিলেন। (ব) স্বর্ঘ্যের বিরহে পদ্মসমূহ মুদ্রিত হ লে পদ্মবন হরিতবর্ণ (१)● सकखचक्रवाकचक्रबाखव्रदयचक्रावशिनि । (९) हरितवाजि । (२) तत्झाखनिनतिषीपीशभुजसइस्रविस्तारितसव पुरसृञ्जतगजवर्मणेव । (४) निजप्तष्ठदनतमृत्तिसनाखीकनामया प्रच्पसन्टशितभितेविवीन्ध्रुखेषु धवलायमानेष ।