পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8t कादम्वरी पूर्वभागे केङ्कार-दीर्घण ग्टहसारसाना कूजितेन, (छ) सरभसमृद्जत सामन्तशतचरणतखाभिहतस्य चाख्यानमण्डपस्य निर्घाँषगणभौरेण (१) कम्प्रयतैव वसुमती ध्वनिन, () (ज) प्रतोडारिगाञ्च पुर ससश्वमसुत्सारितजनान (२) दकिना समारब्धह्रैलसुच्चरुञ्चारयतामालोक्रयतालोकयतैति (४) तारतर दोर्घण (५) भवना" प्रासाद-उच्च घूचरित-प्रतिशव्दतया ( ) दीर्घतरता-(e) सुपगतेनालोकशव्दन, (झ) राज्राच्च ससश्वमावजित-मौलि-लील चडामणेना प्रणमताममल-मथि शलाका दन्तुराभि किरीट कोोटिभिरुज्ञिख्यमानस्थ मणिकुट्टिमस्य निखनेन, (८) (ङ) रसनेति । रसगानो काखीन रसित शदित रव रुत्सुकानाम् उत्कण्ठिताजाम् तारतरम् अत्युखर्ब विरुवति अब्दायन वै तेषाम् उक्किख्यमान्स्य छथमाणस्य कांखस्य त जसविश्लेषस्त्र कैडारवत् के क इत्यब्यक्त यब्दवत् दौधण महता ग्टस्सारसाना भवनखसारसपचिणाम् कूजितेन भव्यज्ञशव्दन । शुप्तोपमा । (ज) सरभसेति । सरभस सबैग प्रचलितस्य गन्तु प्रवृत्तस्य सामन्तशतस्य बडुतराधिक्कतनृपतौना चरणतख भमिस्तख ताडितख थाखानमण्डपख सभाग्टइख निर्धाँषवत् मेधध्वनिवत् गन्धौरेय बसुमतीं पृथिवीं कम्पयतेव ध्बनिगा शब्दैन । अत्र वाच्यक्रियीत्घालुीपमयीरङ्गाद्विभावैन सद्भर । (भो) प्रतौति । दृखिला यष्टिग्राहिणाम् पुर राज्ञीऽग्रत खखश्च म खल्वर समुत्खरिता दूरौझता शशी। खोका यतषाम् सभारब्धा प्रवति ता हेखा अवज्ञा यषिान् कर्मणि तद्यथा तथा हलावज्ञाबिखासयी रिति त्रिकाखग्रंष राशगमनपथयोघेनासावधानत्वादवशेति भाव । भालोकयतालीकयत भूमखलेश्वरी नच्छतौति पशत पश्मत इति उचदवारयता हवतां मार्गावरोधिनां सावधानताजननाथ मिदसुच रुयारणमिति भाव । प्रतौ BBB BDB BBB TBB DDD DBBDD DDDDD DDDB BBBBB कुन्न धु खताद्याच्छादितख्यानेषु उञ्चरित छट्टगत प्रतिशब्दो यस्य स तर्धीझ तस्य भावस्ततधा दौध तरताम् भर्तौवा तत्वम् उपगतेन प्राप्त न चालीकस्य दय नवाचकपदस्य भालोकयताखीक यतेत्य व कपस्य श्रव्द न ठचारच ध्वनिणा ? লাগিল। (চ) রাজবাটীর সরেবরস্থ কলহ সগণ নুপুবের রবে আকৃষ্ট হইয়া সম্ভ গৃহের সোপানশ্রেণী শ্বেতবর্ণ করিয়া কোলাহল করিতেছিল। (ছ) স্বভাবত উচ্চশবাকারী রাজ BB BBBBBBB BBBB BB BBBBB BBBS BBBBB BBB BBD DD DDD শঞ্চ করিতে লাগিল । (জ) বেগগামী সামন্তরাজগণেব চরণের আঘাতে সভামণ্ডপ হইতে মেঘগর্জনের স্তায় গম্ভীর বা উখিত হইয়। পৃথিবীকে যেন কম্পিত কবিতেছিল । (ঝ) ষষ্টি ধারী দৌবারিকগণ, রাজার সম্মুখ হইতে লোকদিগকে সত্বর অপসারিত করিতেছিল এবং অবজ্ঞার সহিত উচ্চৈঃস্বরে "দেখ দেখ’ এইরূপ বলিতেছিল তাছাদের সেই উচ্চ কণ্ঠধ্বনি, DDBBB tBBBBDDD DDDDBB BBB ggiDDD DDD DDBB BBBB হইতেছিল। (এ) সামন্তরাজগণ, স্ত্রমের সহিত মস্তক অবনত করিয়া সম্রাটু শূদ্রককে (१) निर्घातगगौरीण निर्धातनिधाँवगकौरेण । (१) क्वचित् ध्वनिना इति पाठी नाशि । (३) प्रति झाराणां ससक,मजणानां जानपदानां । (४) tभालोकयनिवति । (५) तारदौध थ । (५) प्रति चक्कन्दतया । (७) दौध ताम् । (८) खनेण गि खगेन ।