পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৭৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

qcs कादख्बरो पूवभागी भैथ क्रमेण कादम्वरोदर्शन-प्रजागरखित्र खप्त मिव ताल तमाल ताली कदली कन्दलिनो प्रविरल-कल्लोखानिल शीतला वेलावनराजिमवततार तारापति (फ) । अभ्यण'विरहविधुरस्य च कामिनीजनस्य निश्खसितरिव (१) उष्ण ग्लानिमनैौयत चन्द्रिका (ब) । चन्द्रापीडविलीकनारुढमदनेव कुमुददलोदरनौतनिशा पइजेषु निपपात लचओ (भ) । चणदापगमे च सात्वा कामिनोकर्णौंतपल-प्रहाराणाम (२) उत्कण्ठितैविव चामता व्रजत्सु पाण्डतनुषु बासग्zइप्रदीपेषु, (म) अनवरतशर-चेग्र खिज्रानङ्ग-निश्खास (२) विश्वमेषु वहतसु तरुलता (४) कुसुमपरिमलेषु शयनौय शय्याम् भलचकार शयनेनेति शष । अमिरूपताँ चौन्दर्यम् । अतिगभीरताम् षत्यन्तदुर्बोधखभावताम् । मद्यानुभावताम् उदारखभावताम् । चणर्दा रात्रिम् । चपितवान् अतिवाहिनवान्। (फ) अथेति । कादण्वय्र्या दशनेन य प्रजागर कामीत्कण्ठया जागरण तेन खिन्न झान्त तारापतिथन्द्र खसु, निद्रातुमिव ताखतमालतालौकदलौनां कन्दल समृच् थस्या भदौति ताम् प्रविरखरख्याख्य कल्लीखानिख सागरख द्वइत्तरङ्ग वार्त यौतलाम वेलावनराशि तौरखवनश्न यौम् अवततार थसीगणुखो बभूवेत्यथ । अन्बी:पि जागरषद्वान्तो निद्रातु निभृतशौतखर्दशमवलण्वते । अत्र क्रियीत्प्रचालडार । (च) थभ्यर्ण ति । चन्द्रिका व्योत्खा थभ्यणे न दिनोपखितेनिकटवतिना विरहेण प्रियविच्छ देन विधुरख विद्रखख कामिनौजनस्य उर्ण निश्वसिर्त स्वनिमनौयतेव । उणवायुला वंोमलपल्लववदित भाव । दिनागमात् ब्योत्खाया उज्ज्वलता विलुप्त त्यद्य । क्रियौतग्रेचा । (भ) चन्द्रति । चन्द्रापौडस्य विलोकनेन प्रारूढ उपस्थिती मदनी यस्यां सा तादृशौव खदैौ शोभा कापि गायिका च कुमुददखानाम् उदरैबु भभ्यन्तरीषु नौता अतिवाहिता निग्रा यथा सा ताइशौं सतौ पढजेषु पत्रं पु निपपात अधितख्यौ । अन्वापि कामीत्तप्ता शैत्यसेवनाथ कुमुदैषु झचित् पद्म पु च निपतति । राम्रो कमुदान विकासारोषु जीमासँौत् दिनागने तु मुद्रिततबा तानि विद्याय विकसत्सु पद्धजेषु गतेति भाव । क्रियीत्प्र चा । (म) चखर्दति । किख रिरसुना वल्लभेन समाकृष्यमार्गी बसने का मन्बी लज्जया कपाँतपखप्रकारैण प्रदौपा ब्रिर्षापयन्तौति प्रसिद्धि । सुतर क्षणदापगमै रात्रिशेषे घाण्ड तलुषु क्रमेण दिवालीकप्रकाशाहिरद्वाञ्चति भाव । वासग्टइप्रदौपेषु कामिनौनां कर्णोत्पलय प्रहारासघां छात्वा तान् विचिन्तात्यथ । शृत्यथ कर्षणैौ ति कर्मणि षष्टी । उत्कठितेचिव पुनरुतदथ सञ्चातीत्कण्ठेष्यिव चामत चौणल व्रजत्सु सत्सु । भत्र क्रियौत्प्रे चाखड़ार । (ক) তাহার পর চন্দ্র কাদম্বীব দর্শনে উৎকণ্ঠাবশত জাগরণ করায় ক্লান্ত হইয়া নিদ্র যাইবার জন্যই যেন, তাল তমাল তড়িয়াং ও কদলীবৃক্ষে পরিপূর্ণ এবং অল্প অল্প তবঙ্গবায়ুতে শীতল সমুদ্রতীরস্থ বনশ্রেণীর ভিতরে ক্রমে ক্রমে নমিতে লাগিলেন । (ব) আসন্ন বিরহে বিহবল কামিনীগণের উষ্ণ নিশ্বাসেই যেন জ্যোৎস্নাকে মলিন করিল। (ভ) চন্দ্রাপীড়কে দর্শন করার কামসস্তপ্ত হইয়াই যেন শোভা কুমুদপত্রের মধ্যে রাত্রি অতিবাহিত করিয়া, সেই সময়ে পদ্মের উপরে পতিত হইতে লাগিল। (ম) রাত্রিশেষে বাসগৃহের প্রদীপগুলি, কামিনীগণের কর্ণোৎপলের প্রস্থার স্মরণ কম্বিয় উৎকণ্ঠিত হঠয়াই যেন পাণ্ডুশরীরে ক্ষীণ হইতে DBBBS SS BBBB DDDBBB BB BBBB BB BBB DDD BBBD BBBBB (१) नि ऋसित रिव । (२) प्रहारान् । (२) नि श्वास । (४) खता ।