পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৯৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

&ђе се कादब्बरो पूवभागी चिन्तयन्ती, मुकुलितेचणा चणमात्र स्थित्वोत्थाय विमल-नख-निपतित शशिप्रतिमाभर-गुरुणीव छच्छ्रादुत्चपन्ती, लीला मन्थर-गमन पटूनि पदानि शय्या ग्टहमगात् (छ) । शयन निचिप्त गात्रयष्टिख, तत प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरुषिणा ज्वरेणाभिभूयमाना केनाप्याधिना मङ्गखप्रदीप कुमुदाकरोश्वक्रवाकच्च साडैमनिमीलितलोचना दुखदु खेन चणदामनषोत (ज) । उषमि च मामाह्वय देवस्य वार्ताव्यतिकरोपलभाय (१) सोपालम्भमादिष्टवती” (भ) । कैचित चन्द्रकान्तमयौ पुतलिकैवेति विद्वराव त पूर्णाँपमामाचचते । क्वत्वा भपयित्वा कार्मोद्दीपकचन्द्रविण्वप्रवेश बाषनायेति भाव । अत्र हेतूत्म चालडार । मुकलितेचणा मुद्रितनयना । विमलेषु नखेषु चरणयोरीव नखरेषु निपतिता या शशिप्रतिमाशन्द्रप्रतिविश्वानि तासा मरैण भारेण गुरुणौव भारवन्तौव अन्यथा क्वच्छ्रादुतचेपण नीप पद्मत इति भाव ! लौलया विलासैन मन्थरगमने मन्दसञ्चरणे पट नि दचाणि पदानि चरणौ । न्बासानां बहुत्व न षष्ठुवचनमुपचारादिति दिक् । धव गृणीत्न चालङ्कार । (ज) यथनेति । किंच शयने शय्याथ शिचिप्ता स्यापिता गावगटिश्च यः स्रा । ततः प्रभृति श्रधलट्विधि । विवेष्टमाना स्यन्दमाणा । केनाप्य नव चनौयेन प्राधिना मर्नीब्यथया । मङ्गलप्रदौपै। शधनग्टहव,ि भिरिति शेष । चनिमौलितलोचना श्रमुद्रितनयना सतौ । रात्रौ प्रदौपाना खत एव प्रकाशात् कुमुदानां चन्द्रीटयन विकासात् चक्रवाकानाच्च विर्योगवश्रादनिर्मौलितलीचनत्व मति भाव । दुखदुखेन गुरुतरकप्टन चणदा रात्रिम् अगर्षौत अतिबाहितवती । अत्र प्रदीपकुमृटयोरनिमौलितलोचनत्व प्रकाशमान्न व दिग्वरौचक्रवाकयीम्त नयनमुद्रणाभाव प्रति भेदेऽप्यभेदाध्यवसायादतिश्?ीतिास्तन्न एला च संह्रीतिरखड्'ार । (भव) उषसौति । दैवस्य भवत वार्त्तायतिकरीपलभ्ध्राय कण वार्त्तास्रम्यकं प्राप्तये झति1न्तश्वपाद्यैश्चथ । सीपालन्ध्र सतिरखारम् । त्व खलु मै विवचक प्रियश्वत्य सम्रपि मम वातिथिभूतस्य राजपुत्रखदानौमपि सुखसुप्त वार्तामादातु न गच्छ्सौति तिरस्कारप्रकार । ভোজন করিলেন। তাহার পর তগবান সূৰ্য্য অস্তমিত হইলে ও চন্দ্র উঠিলে সেই গৃহেই BBB BB BBBB BBBS 0SYBBB BBBBBBBBBBB BB BBBB SBBBBBBB প্রবেশের ভয়েই যেন গ৩যুগলের উপবে কবযুগল স্থাপন করিয়া কোন বিষয় ভাবিতে লাগিলেন এর মুদ্রিতনয়নে ক্ষণকাল থাকিয়। আবাব উঠিলেন নিৰ্ম্মল নখসমূহের উপরে চন্দ্রের প্রতিবিম্ব পড়িয়াছিল তাঁহার ভারে তাহার চরণযুগলও যেন ভারী হইয়া পড়িল , সুতরা বিলাসমনাগমনে দক্ষ সেই চরণযুগলকে কষ্টক্রমে উত্তোলন করিতে কবিতে শয়নগৃহে গমন করিলেন। (জ) তাহাব পর শয্যাব উপরে দেহখানি রাখিলেন এব তদবধি অত্যন্ত f রোবেদ7tয ছটফট করিতে লাগিলেন ও দারুণ দশজবে আক্ৰ স্ত হইলেন- এ অবস্থায় অনিৰ্ব্বচনীয় মন পীড়ায় মাঙ্গলিক প্রদীপ কুমুদ ও চক্রবাকগণের সহিত অমুদ্রিত য়ান ও অত্যন্ত দু থে বাত্রি অতিবান্তি করিলেন (ঝ) এবং প্রাত কালে আমাকে ডাকিয়া তিরস্কার করিয়া আপনার বৃত্তাস্তু জানিবার জন্য আদেশ কৰিলেম ” (१) उपाखश्वाय ।