পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭০৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

૭૧૦ कादब्बरो पूर्वभागे वनरपि पवनचलितदर्लीजीद्यजनितवेपष्ट भिरिव परिवारितम्, (ड) अलिभिरपि कुसुमामोदमदमुखाराबच्चदन्तर्वौर्णरिव वाचालितग्ग्, (ढ) खताभिरपि निरन्तर” मधुकर पटल जटिलाभिग्टन्चोतनोलप्रावरणकाभिरिव विराजितमाससाद (ण) । क्रमेण च तत्रान्तव'हिश्चातिबझलेन पिण्ड़च्हाय्य’णवीपलिप्यमानोऽतिशीतलॆन स्यशैंनामन्धतात्मनी मनश्वन्द्रमयम, कुमुदमयानोन्द्रियाणि, ज्योत्स्त्रामयान्यङ्गानि, मृणालिकामयो धियम् (त) । अगणयञ्च इारमयान (१) अर्ककिरणान्, चन्दनमयमातपम्, कपूरमय पबनम्, उदकमय कालम, तुषारमय त्रिभुवनम् (थ) । (ट) अनिल रिति । अनिलवायुभिरपि कदस्वान कुसुमान केसरोत्कर किन्नरकसमृन्न बहन्छौति तँ अतएव कण्ट्रशित रीमाञ्चितँरिव सद्धि कदम्बकेसराणा रीमाञ्चसाम्यादिति भाव अनुगत समन्वितम् । अब्रापि रीम चन्नलगस्य बीनि चषात् क्षिवीनि वा । (ड) क खौति । कदलौवनरपि पवनेन वायुना चलितानि कम्पितानि दलानि पत्राणि येषां त अतएव जाद्य न गिर्थन जनिती वेपथु कन्यो येष त रिव सद्धि परिवारित परिवेष्टितम्। क्रियीत्ग्रेचा । (ढ) भलिनिरिति । अलिभिभ म२ रपि कुसुमामादैन। पुष्यसौरमेण यी मदी इष स्त न मुखरैध्व नि अतएव याबङ्गा विहिता दन्तवीणा शैतातिशवेन दन्तघष णजनित शब्दी यस्तैरिव सष्ट्रि वाचालित मुखरी छातम् । विधीत्प्र च। (ण) लताभिरिति । खताभिरपि निरन्तरेण घनेन मधुकरपटलेन अटिखाभिराहताभि अतएव ग्टईौतानि गौतनिवारणाथ धृतानि नौलानि प्रावरणानि श्राचछादनवस्त्राणि याभिस्ताभिरिव सतौभि विराजित परिशोभितम् । क्रियीत्मचा । (त) क्रमेणेति । क्षिश्च षश्च हिमग्टछ् बन्तव हिश्च षतिषछ्लेन नितान्तमबुरैष पिण्ड्वत् वदादिपिण्डवत् हाथ्य ए छु योग्य न हस्तधारणयोग्यो नेत्यथ अतएव तेनीपीपनसम्भव इति माव अतिशैौतलेन स्प्रश्, न उप लिम्यमान द्रव चन्दार्पौड़ चाह्मनी मनषन्द्रमय चन्ट्रनिषयन्त्रममन्थत । इत्यमन्यत्राप्यन्वय । अत्र प्रथमापि वाचया क्रियीत्म घा भमन्यतेति क्रियाया अप्य त्म चावाचकत्वादपरा भपि वाच्या एव चतस्र क्रियीत्य चात्तासाच मिथो निद पेचा ससृष्टि । কদম্বকুসুমের কেসরসমূহ বহন করিতেছিল বলিয়া বোমাঞ্চিত হইয়াই যেন সেই গৃহমধ্যে বিচরণ করিতেছিল। (ড) বায়ুবেগে পাতাগুলি কাপিতেছিল বলিয়া কদলীবনগুলিও যেন শীতে কঁপিতে থাকিযা সেই ঘন্থখানিকে বেষ্টন করিয়৷ রহিয়াছিল। (ঢ) ভ্ৰমরগণও পুষ্পের সৌরভে আনন্দবশত রব করিতেছিল , তাহাতে বোধ হইতেছিল যেন তাহারা অত্যস্ত শীতবশত দস্তুধর্ষণের রব করিতে অবম্ভ করিয়ু ঘবখানিকে মুখর বরিয়াছে । (৭) লতাসমূহও ঘন ভ্রমরসমূহে আবৃত ছিল বলিয়া অত্যন্ত শীতবশত গাত্রে নীলবর্ণ বস্ত্র ধারণ করিয়াই যেন সেই ঘরখানির েtভা করিয়াছিল। (ত) ক্রমে সেই গৃহমধ্যে অত্যন্তপ্রচুর ও মৃৎপিও প্রভৃতির ন্তায় হস্তধারণযোগ্য অত্যন্ত (१) औ६ारसयान्।