পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाँधायाँ शून्याटवोरकध्वजवीर्वणना । २३ विटप-पटल-रचित (१) छतिभिन्टग-भय छात-ढणपुरुषकविपाकपाणहभि फखित () प्रियङ्गप्रायरटबौचेत्रविरलौछते वनप्रदेशे (२) चिरप्ररुढ़ख रक्तचन्दनतरोरुपरि बडम्, (क) सरस-यिगित-पिण्डनिर्भरलताको , अभिनवशोणितारुणेन रक्तचन्दनरसेन चाद्रम्, (४) (ख) जिब्रा (५) खता लोहिनोर्भी रक्तपताकाभि , केशकखापकान्तिना च छष्णचामरावचूलेन प्रत्यग्रविशसितानां जौवानामिवावयव रुपरचित-दण्ड़ मण्ड़नम्, (ग) परिणह (६) वराटक घटित AMMAAA SAAAAA AAAAMAeMA AMMM حمیہی بی’’ باہر بیہ-% नि शाखाक्षरुखब्वार्सोष मूलग्रबिभिमूल६र्णज टिखानि व्याप्तानि तँ । हरिताल धातुविशेषतदत् कपिज पिन्न ज वर्ण* पकवेणविटपपटक परिणतव शशाखासमूहै रथिता विस्तिा इतिव टन येषां त । स्वगैभ्य पशभ्यपणना पशुकत्त कप्रियङ्ग भक्षणादित्यथ भयेन क्वतास्त पापुरुषारुत गनिर्गिीतपुरुषाकृतिपदार्था येषु है । पणी िताइशान् पुरुषान् विखीको मयात्रीपसपन्तोति प्रसिञ्चम् । विपाकेन निशषेण पक्कतया पाण्ड भि पाण्ड् वर्णे । तथा फलिर्त सञ्चातफ ौं । ग्रेियङ्घव शल्लामा प्रायण बाडुख्धन थैषु त । अटवैौक्षेत्र खाइनरह्यप्रख्यक्षेत्र विरलौष्ठाते सोच नैौते वनप्रदेशे वनखकदेशे चिरप्ररूढ़ख बहुपूव सुत्पन्नस्य चर्सौवप्राचौनस्य रक्तचन्दनतरोरुपरि बड रज्जु,भि सथतम् । रशध्वजमिति वच्यमर”स्य विश्षयम् । एवमन्यद् प विलैौथान्तपद् ह यम् । (ख) सरसैति । सरसानि श्राद्रौणि रक्तानि यानि पिशितपिखानि मांसखखानि तन्निभैक्षशुक्य रखताक अभिनव सद्मानि स्वत यत् गीणित रक्त तइदरुणेन रशचन्दनेन च थाद्र शिब्रम्। थव्रार्थीपमालुझीपनयीमि थी निरपेक्षतया समृष्टि । (ग) जिह्रति । जिल्ला रसना लता द्रव लग्वमानत्वात्तहत् लीहिनौभि रसावर्णाभि रक्षापताकाभि लीहित वंजयन्तौमि । अत्र लुीप्रमालद्धार तथा जिल्लालताखाहिनौभि पताकाििरत्थन न म वक्तम्याथ निर्वाहे रज्ञापद मधिकमित्यधिकपदत्वदोष स च रज्ञापदपरित्यागेन व परिहरणैौय । कैप्रकलापवत् कान्तिय स्य तेन क्वणचामरमेव श्रवचलम् भधीमुखी च ज़ा तेन च । भतएव प्रत्ययविग्रसितानां सद्योनिस्तानां जीवानाम् अवयवरङ्ग" उपरचित (মুড়ো গাছের) মূলে সেই ক্ষেত্রগুলি ব্যাপ্ত ছিল এব সেই স্থাণুগুলির উপরে নূতন নূতন BBB BBBBS BBBBB BB BBB BB BB BSBB BB BB BB BBBBB বেড়া দিয়াfছল , পশুগণ শস্ত ভক্ষণ করিবে—এই ভয়ে তৃণম্বারা বহুতর কৃত্রিমপুরুষ নিৰ্ম্মাণ করিয়া রাখিয়াছিল এবং পক্কতা:নিবন্ধন পাণ্ডুবর্ণ ও ফলসমন্বিত প্রিয়স্কুলতাই সেই ক্ষেত্রগুলিতে বহু-র ছিল , চতুদিকে এই জাতীয় ক্ষেত্রসমূহ থাকায় সেই বনের কোন একটা স্থান সঙ্কুচিত ছিল, সেইস্থানে অতি পুরাতন এক রক্তচন্দন গাছের উপরে সেই ধ্বজট বাধা ছিল। (খ) রক্তাক্ত মা সখণ্ডের স্তায় গাঢ় আলতার রসে ও সন্তোনি স্থত রক্তের ক্ষায় অর্ণবর্ণ রক্তচন্দনে সেই ধ্বজটা অর্জ ছিল । (গ) সেই ধ্বজটার উপরে লতার তুল্য লম্বমান জিহবার স্থায় রক্তবর্ণ কতকগুলি রক্তপতাকা এবং কেশকলাপের স্থায় সৌন্দৰ্য্যসম্পন্ন ও অধোমুখ কৃষ্ণবর্ণ কতকগুলি চামর বদ্ধ ছিল , তাহতে বোধ হইতেছিল যে সদ্যোনিহিত প্রাণিগণে (१) विटपिपटखरचित विटपरचित । (९) फ्राखिन । (३) विरलौछातबलप्रर्दशी । (४) अभिनवग्नीशितारुणेण । (५) रसेन भाद्र निज्ञा । (६) परिषत ।