পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৩৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाघायाँ चण्डिकावण ना । 'e४१ रिव महिषासुर शोणित-लवालोहिनीभि खन्धपीठ-कण्डूयन-eखित त्रिशूलदण्ड छातापराध वनमहिषमिव तजयन्तोम्, (भ) प्रलब्ब (१) कूच्च धरोम्छागरपि ष्टतत्रत रिव, सरदधरपुट राखुभिरपि जपपरैरिव, छष्णाजिनप्राष्टताङ्गं कुरङ्गरपि प्रतिशयितरिव (२) ज्वलित नाहित मूबै-रत्न रश्मिभि छष्णसपैरपि शिरोष्टत मणिदीपकैरिवाराध्यमानाम्, (म) सवत कठीरवायसगणेन च रटता (२) खुति - به عه सक्कन्धपौठस्य खन्धर्दभस्य कण्ड़ यनेन चखिती यस्त्रिशूलदण्ड़स्त न छात अपराधी यन त वनमहिष तज यन्तौमिव खिताम् । चण शरिद्राभ्यां रञ्चनेनारुण वत् नील ना प गुग ग्रलुध मेनारुणवर्षों जायते सयुक्तद्रव्यखमावबचिबा िित बीध्यम्। अतएवत्र कारणविरुडकार्योत्पन्तवि षमालडार तथा प्रथम आखुत्प्न चा दितीया च क्रियीत् ग्रेचा इत्यतैषामन्त्रा ब्रभावेन सदर । दैवीमन्दिरखारण्ान्तर्गततया वनमरुिषप्रवेश्रसन्भव इ त स्वयम् । (म) प्रलक्व ति । अन्य षु का कथा प्रलम्बकूच्च धर "ध श्झक्षुधर न्छ।ग रपि ध्रतत्रतँग्ट शैततपौनियमै सप्तिराराध्यमानामित्र प्रलक्वकूच्च धरत्वादित भाव । জুনি মল্লালালি স্বস্বত্ত্বস্তালি ঘৰt ন স্বাৰু,মি षष्टुिभिरपि जपपरैमन्त्रजपमन्वंतॆ वह्निराराध्यमानमिव जपप्रaतक्षत् स्रुरदृधग्पुटत्वादित्याशय । धधरgठनुिष मूषिकाणां खभाव । झणाजिन क्वणवण खकौय चर्म क्लणसार चनं च तन प्राइतमम्न तेषा त कुरङ्ग इरिर्ण रपि प्रतिशयित क्वतप्रतिशयन सङ्गिराराध्यमानामिव तइत् क्वणाशिनप्राsताङ्गत्वादित्यभिप्राय । विपत्प्रतीकाराय षभौटलाभाय वा दिनमाच।दिनियत भोजनाट्रिपरित्यागपूब क्षता ६१ताय शयन प्रतिशयनम् । तथा ज्वजितॆ। दीप्ता जीहिता रक्तवर्णा मूईरत्रस्य शिरीमण रश्मय {करणा षां त क्वणसपॅवि जातौयविषधरं दपि भिर सु ध्रुता मयथ एव दौपा मणिवइौपाष य स्त सद्भिराराध्यमानामिव शिर सू दौपधारणादिति भाव । धन्वीऽपि शिरसि दौपधारयपूव क देवतामाराध्नाति । अत्र प्रत्यकवाक्य एव क्रियीत्य चालद्धार तथा भारध्यमानामित्य कथा क्रियया बङ्गनां कत तथाभिसक्बन्धाशुख्धयोगिता चानयरब्रान्त्रिमावन सड्र । तेन च मोपासनाखागल ब्यज्धत इत्यलड़ार्रण वस्तुध्वनि । (य) सव त इति । किञ्च सव त समन्तात् रटता रुवता कठोर ककशखरा यी वायसगण काकसमूइस्तन কবিয়াছিল এবং সেই প্রদীপগুলি বায়ুভ ব চলি েথাকিয় লতার গুণয স্বমান হইতেছিল , তাহাতে সেই প্ৰদীপগুলি ক মহিষাসুরের রক্ত বন্দুতে লোহিতবর্ণ অঙ্গুলীর স্থায় দেখা যাইতেছিপ , এদিকে একটা বন্ত মহিষ স্কন্ধ কও ন কবীয় ত্রিশূলটা কঁাপিতেছিল বলিয়া সে অপরাধ করিয়াছিল , তাই দেবী যেন অঙ্গুলীর স্থায় সেই প্রদীপগুলিদ্বারা মহিষটাকে ভজন করিতেছিলো। (ম) দীর্ঘশ্মশ্রধাবী ছাগগণও যেন ব্ৰক্ষাবলম্বন করিয়া দেবীর আরাধন করিতেছিল ওষ্ঠযুগল অবিশ্রান্ত স্পদিত হওয়ায় মুষিকগণও যেন জপে প্রবৃত্ত হইয়া দেবীর উপাসনা করিতেছিল কৃষ্ণাজিনে সমস্ত অঙ্গ আবৃত করিয়া হরিণগণও যেন প্রতিশয়ন BBDSDB BBB BSBB BBBS BBB BBBBBS BBBBB SB BBBBBB BBBBS DiBBB BBB BBB BBBB BB BB BBB BBgBB DBB BBD BBB BBBBS কবিতেছিল । (ঘ) সকল দিকে রব করত বকশম্বর বাবগণও যেন স্তবে প্রবৃত্ত হইয়া (१) प्रमज ! (२) प्रतिमयन रिव । (३) दवता ।