পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৩৫

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

е98 बादब्बरी पूर्वभागे परेदेव स्तयमानाम, (य) खलखूले शिराजालकैर्गीधा-गोधिका-(१) छकलास कुलरिव दग्धख्याखाशद्धया समारुढर्गवाचितेन, (र) अलझो-समुतखात लचण खानरिव विस्फोटत्र गविन्दुभि कलाषित सकखशरोरेण, (ख) कर्णावत सरुस्थापितया च चडया रुद्राचमालिकामिव (२) दधानेन, (व) प्रग्विका पाद पतन स्वाम ललाट वचैमानार्बुदेन, (३) (श) कुवादि-(४) दत्त सिचाञ्चनदानस्फटिोक-(५) लोचनतया त्रिकालमितरलोचनाञ्चनदानादर स्त्रदोक्कत-दारु यतिपरैष तंप्रहेण चत। त यमानमिव रुतिप्रह्रचक्षत् वक्ष ती रवशत् । तुतिप्रह्रतिष प्राचिखं न धमनु च रतवरव करीति । अत्रापि क्रियीत्ग्रेक्षालडार । (र) ख्य लेति । दग्धी य रथाणु शाखापवविहौली छुचस्तस्य चाशद्धया श्वमेण समारूढ गाँबारूढ गीधा गीधिकाष्ठकलासकुखरिव रह्य लरह्य ल रपरापरापेचया अतीवरह्य ख गिराजालकैध मनौसमूरै ग६ायनस्य सञ्चात मिति गवाचितम्त न जालकमयीभूतेन जरद्रविड़धार्मिकेणाधिष्ठितामिति बहुदूरवति न्वा क्रिययान्वय । अत्र धान्तिनीन् जात्यत्ग्रेषा चाखड़ारस्तयीशाक्लाद्विभावैन सद्भर । द्रुत पु सि ढतौय कवचगान्तपदानि जरद्रविक्धार्गिकैस्थिति वच्यमाणश्य विशॆषणानि । (ख) भखद्यौति । भखझा देव्या समुत्खातानि समूखमुत्पाटितानि यानि लवणानि यधचिक्रानि तेषां ख्यान रिब विस्फ़ोटव्रणविन्दुमि कथाषित विचित्रौक्कत सकल शरीर यत्र तेन । भत्र जात्युत्म चाखडार । (व) कण ति । किच कर्णावत से कण भूषणखाने सखापितया च ख्या हैतुना रुद्राचमालिकां दधानेनेव भिखिपुच्छनिर्मितायास्तद्य काया कण्ठपर्यन्तपातित्विन रुद्राक्षमालावत् प्रतौतारति माव । क्रियीत्प्रेंचा । (य) थग्विक्षेति । भग्बिकाया पादपसनेन श्झाने खामौभूते लखाटे वईमान भवु, दी रोगी यख तेन चततभूतजषष ग्रदिति माष । (ष) इक्षादीति । कुषादिना कौतुकाय मिध्aावाट्लिt जनेम ६ंतश्च खिंडाखगस्य नेत्रौषधय दानॆन षपणेश झुटित एक खीचन यख तख भावतया ईतुना विकाल प्रातमध्याङ्गसायाङ्गषु इतरखीचने भञ्चनदाने साधारणे আরাধনা করিতেছিল । (র) দ্রীড়দেশীয় বৃদ্ধ একটা উপাসক দেবীর আয়তনে অধিষ্ঠান কবিতেছিল , দগ্ধ স্থাণু মনে করি গাত্রে আরূঢ় গুগল গোসাপ ও কাকলাসসমূহের ন্যায় অত্যন্ত স্থল শিরাসমূহ থাকাষ তাহার গাত্রে গবাক্ষজাল জন্মিয়াছিল। (ল) অলক্ষ্মীদেবী শুভলক্ষণসমূহ উন্মলন করিয়া ফেলিয়াছিলেন তাহার স্থানের স্তায় বিস্ফোটন্ত্রণবিদূতে তাহার দেহ বিচিত্র কবিয়াছিল। (ব) কর্ণভরণের স্থানে একট চুড়া পবিধান করিয়াছিল তাহ বক্ষ স্থলপধ্যস্ত পতিত হওয়ায় সে যেন রুদ্রাক্ষেব মাল ধারণ করিতেছিল। (শ) চওঁীব চরণে পতিত হ~য়ায় ললাটদেশ গুামবর্ণ হইয়াছিল এ তাহতেই ললাটের অবু দরোগটা বৃদ্ধি পাইয়াছিল। (ঘ) কোন মিথ্যাবাদিপ্রদত্ত সিদ্ধকজল প্রয়োগ করায় একটা চক্ষু বিনষ্ট হইয়াছিল বলিয়া তিন বেলা অন্ত চক্ষুতে সাধারণ বজ্জল দান করিবার সময়ে যত্বপূৰ্ব্বক (१) गीधार गीधागौतिका । (२) क्वचित् इवशब्दी ना त । (३) बुद्बुदैन । (४) कुवादिक कुवादी । (५) सीटितक सिद्धाच्चनष्फुटितक ।