পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৪৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ékë कॅर्दिव्बरी पूर्व भागै प्रत्युजगाम (क) । चन्द्रापीडोऽपि दृइा (१) पितर दूरादेवावर्तीयै वाजिनच जा मणिमरोचिमालिना मौलिना मञ्चोमगच्छत् (ब) । अथ प्रसारितभुजेन “एको दि” इत्धाङ्गय पित्रा गाढ़मुपगूढ सुचिर परिष्वज्य तत्कालसत्रिहितानाच माननीयानां छातनमखार करे ग्टहीत्वा विलासवतीभवनमनीयत राज्ञा (भ) । तयापि तथव सर्वान्त पुरपरिवारया प्रत्युद्गम्याभिनन्दितागमन (२) क्कतागमनमङ्गलाचारी दिग्विजयसम्वद्याभिरेव कथामि कञ्चित् काल यित्वा शुकनास द्रष्ट मायर्यौं (म) । तत्राप्यसुनौव क्रमेण सुचिर यित्वा निवेद वशम्यायन स्कन्धावारवर्तिन कुशलिनम्, आलोक्य च मनारमाम, आगत्य विलासवर्तीभवन एव सर्वा स्नानादिका परवण इव क्रिया निरवति'यत् । अपराह्ण निजमेव भवनम् (३) भ्रायालीत् (यं) । तत्र च शधत्वा त्झिनामेव कैलासचीरीदयोस्तुल्यलादिति भाव । भत्र जात्युतप्र चयीरि थी निरपेचतया सखटि । तथा प्रहितः पन्नानि विनयप्रदझनाथ धृतानि प्रसि वद्ध च्छ्व के चामराणि यस्त राजसइस्र सामन्तसमूहैर शुगथ्यमान छन् । (व) चन्द्र ति । वाजिनी धीटकान् । च डाप्तऐमरीचिमखा अस्याप्तौति तेन मौखिना मदतकेन मईौ भूमिम् षगच्छ्त् प्राप्नोत् षस्य शादित्यथ जमखारािध 1मति भाष । षश्च च बलिप्रासॆीऽलसः । । (भ) चथै त । उपगूढ थालिब्रित सन् सृदिर परिध्वज्य पितर प्रत्यालिङ्गीत्यथ । माननौयान जनागा निति सम्बन्धविवबया षधैौ ! झती लमखोरी येन स तथीताश्वन्द्रापौड़ । (न) तयै त। सर्वाणि भन्न पुराणि भन्त पुरस्थजना परिवारा यस्त्राशया तथापि विलासबत्यापि । अनि गन्दितम् चागमन यस्य स तथा छत भागमनख मछ खाचारी यस्य स चन्द्रापौड़ । (थ) तत्र ति । परवश इव पराधौग इव कादम्बर्थ,त्कण्ठया शूचद्रदयत्वादिति भावः । निरवध्यत् निष्यादितवान् । চামব ধারণ করিয়া মহারাজ তারাপীড়েব অনুগমন করিলেন। (ব) চম্রাপীড়ও পিতাকে দেখি দূর হইতেই অশ্ব হইতে অ তবণ কবির চূড়াবত্বের কিরণজালব্যাপ্ত মন্তবদ্বারা ভূতল স্পর্শ করিলেন। (ঙ) তদনন্তর পিতা তারাপীড় এস এস” এই ভাবে আহবান করিয়া বাহুযুগল প্রসারণপূর্বক গাঢ় আলিঙ্গন বরিলেন , চঞ্জাপীড়ও বহুকাল যাবৎ পিতাকে BBBBB BBB BB BBBB BBBBBD Dtttt BSBBBB BBBB BBBBS তীখার পর রাজ ইস্ত ধারণ বরিয়ু চন্দ্রপীড়কে বিলাসবতীর গৃহে নিয়া গেলেন। (ম) বিলাসবতীও সেই ভাবেই জন্তু পুরস্থ সকল রমণীগণে পরিবৃত হয়ে প্রত্যুদগমনপূৰ্ব্বক, চঙ্গাপীড়ের মাগমনের অভিনন্দন করিয়া মঙ্গলাচরণ সম্পাদন করিলেন , তাহার পর চঞ্জ পীড় SDDDBB BB SDDD DBBBB BB BBB BB BB BBBS BBBBB DDDD গেলেন। (খ) সেখানেও সেই ভাবেই অনেক সময় থাকিয়া “aব পায়ন সৈন্তগণের BBB DDDDDD DDS BB BSDDS gD DD DDDDS DDDDDD DDB BBD DDLSS to कचिन् चन्द्रायोडीऽपीति न इश्कतं । इझा च । (३) प्रबुदगनाभिनदितागनन । (३) कुमारभवनन्।