পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৫৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाबायाँ पत्रलेखात कादम्बरीष्ठतान्तश्रवणम् । *६३ नानुमोदिता गुरुभि , न किञ्चित् सदिशामि, न किञ्चित् प्रेषयामि, नाका९ दर्शयामि, कातरेव (१) भनाथेव मोचेव बलादवलिप्तन गुरुगईचीयतां नीता कुमारेण चन्द्रायोडेन (थ) कथय, मद्दत विमयमाचार, कि परिचयखद फखम्, यदेवमभिनव विस किसलय तन्तु सुकुमार मे मन परिभूयते । प्रपरि भवनीयो हि कुमारिकाजनो यूनाम (द) । प्रायेण प्रथम मदनानली लष्जां दइति, ततो द्रदयम् । श्रादौ विनयादिक कुसुमेषुशरा खण्ढ़ यन्ति, पञ्चाग्नचौरःि (ध) । तदामन्त्रये भवती पुनर्जन्मान्तरसमागमाय, नहि मे त्वत्तीऽन्धा प्रियतरा । प्राणपरित्यागप्रायश्वित्तन प्रक्षालयाग्यात्रमन कलङ्कम् ।” इत्यभिधाय तूष्ोमभूत् (न)। (थ) साइ मति । सडपिता दातुमभिमता । गुरुभिरन्थ मातुलादिभि । किञ्चित् कामीपहारादिक ग प्रेषयानि । आकारम् भाकृतिविकार एक्वारवेष्टामित्थथ । अत्र तथापौति पूरपौयन्। कातरा दुबला अनाथा रषक्षहौना । भवखिप्त न खय प्रgतेगषि तेन । गुरुगछणैौयतां महानिन्दभौयतां भौता प्रापिता खरूपदs नेनैव कामाकुलौछातत्वादिति भाव । अत्र कारणाभावेऽपि गुरुगइणौथताप्रापणादिभावनाखद्धार । (दृ) झचयैति । षभिनक्ष यद्दिवशिखजय छ्षालपझष तस्य तन्तुषत् सुकुमार शौमिचिम् । परिभूयतॆ थाक्रम्यायनौक्रियते । नतु तेन की दीष इत्याच् थपरौति । हि यखात् य,नां युवमि कुमारिकाजन अपरिभव नौय न परिभवितु योग्य पापप्रसप्तरिति भाब । भत्र सामान्य न विशेषसमथ गादधमाiपुरस्क्लतोऽर्षान्तरम्बासी ऽलङ्कार तथा थपरिभवनौय दूति प्रधानस्य नञथ स्य समासे गुणैौभावादिधेयादिमऽ दोष स तु ल परिभवगैौथ इति पाठेन व समा६थ । (घ) प्राथैऐति । दइति भर्खौकरीति विनाश्रयतैौत्यथ ! कुसुमेषुणरा काममाया खण्डथति हिन्दति । (ग) मर्न छर्द मृत्योरवश्यन्भावादाभ तदिति । ततचान् भामन्त्रधै भभ्यथ यामि । भवतौं त्वाम् । नतु कथ मामेकामेवामन्त्रयसैौत्याइ नष्ट्रीति । प्राणपरित्याग एव प्रायश्चित तैन । कलङ्गमप्रवादमृ । وليسيw করিয়াই বা নিন্দনীয় কন্যার উপযুক্ত চঞ্চস্তায় চিত্ত প্রবর্তিত করিবে ? ' (থ) পিত। আমাকে দান করিব'র মত করেন নাই মাতাও দান ক রন নাই এব অপর গুরুজনেরাও অমুমোদন করেন নাই আবার আমি কোন খবব পাঠাই নাই সেরূপ কোন উপহারও পাঠাই নাই এৰ আকৃতির কোন বিষ্কারও দেখাই নাই , তথাপি গৰ্ব্বিত্তস্বভাব কুমার চন্দ্রাপীড়, আমাকে কাতরার স্থায়, অনাথার ন্যায় এব নীচজাতীয়ার স্থায় বলপূৰ্ব্বক অত্যন্ত নিন্দাভাজন কবিয় ছেন। (দ) পল দেখি প্রধান লোকের কি এই ব্যবহার ? পরিচয়ের কি এই ফল ? ধে নুগুন মৃণ লহুত্রের স্থায় আমার কোমল মনক আকুল করি। তুলিয় ছেন , কারণ যুবকলিগের পক্ষে কঙ্কাজনকে আকুল করা উচিত নীহ । (৪) প্রায়শই কামানল প্রথমে লজ্জাকে তাহ র পর হৃদয়কে দগ্ধ করে এব কামের বাণ প্রথমে বিনয় প্রভৃতিকে, তদনন্তর মৰ্ম্মদেশ ছিন্ন করে। (ন) অতএব জন্ম:২রে আবার সম্মিলনের জন্ম DB BBDD DDB BBBS DDS DSDt BD DDBB gDD gD DB DDD DD (१) कातरा च ।