পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৫৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

૭ા कादब्बरो पूर्वभागी ऋदयोत्कक्षिकातरङ्गवातैरिव प्रोतर्खसुखमरुद्धि धमजल शैोकर तारकितावलोक चाटुकार/कपोलौ वैौजयति (व) । खदसलिख शिथिलिश-ग्रहण गलितोत्पलशून्धनापि करेण यवाद्धरानिव नखकिरणान् शुदान दुवि दग्ध कर्णपूरीकरोति (ग) । वशभतर बाख वकुल से क काल-कवखोछतान् सुरागण्डूषान् सकचप्रशमसष्ठाछ,टी मां पाययति (ष) । भवनाशोकतरुताडनोद्मतान् पादप्रहारान् दुतु दिविडम्वित शिरसा प्रतीच्छति (स) । मगप्रथ-मूढ़ मानसख कथय है पत्रलेखे । केन प्रकारेण निश्वतनो निषिध्यते । प्रत्याख्यानमपीष्थी सन्भावयति, पबाकार जताकारख चिक्र लिखन् चिब्रयन् प्रकृतिमुग्ध खभावसरखम् कथमन्यथा मम खनखल श्र मेदिति भाव मम नग कुटिलता शिचबतौव कुटिखपवखताचित्रणदेवेति भाव । भवापि क्रियोत्प चाखडार तथा प्रक्वतियब्दस्य दिरुपादानात् पुनरुतातादोष स च खभावमुग्धमिति पाठेन समाधेय । (क) हदयेति । भलौकचाट्,कारी मिष्याप्रिय बदश्वन्द्रापौड़ हदये नजषिते या उत्कखिका उत्कण्ठाक्षा एव तरब्राप्तषां वात वायुभिरिव शैतखमु खमरुहिक दननिगैतवायुभि श्रमजखभौकर घ नॅशखविन्दुभि तारकितौ सम्राततारकाकार चङ्गौ कपोलौ मम गगड़ौ वैौजधति श्रृंमजलनिवारणाथ मिति भाव । अत्र निरङ्गकैवलरुपक जात्युत्म चबोरञ्चाङ्गिमावेन सडर । (ग) खदति । दुवि दग्धी मिथ्यावदग्धागवि तचन्द्रापौड़ ख दस खलेन धर्मजनेिन णि थ लत झथैौछात यस्य धारण तेन गखित पतित बदुत्पल कैरव तेन शून्यो विरहित करी इस्तरतन यवारू रानिव gद्धान् केवणान् णखविारणेन कष्य पूरौकरीति मम कर्णाभरणौकरोति वरवभ्रमादिति भाव । यत्रीपमाखडार तथा भान्तिमाणलड़ारी ब्यायत दृति बस्तुनाखडारध्वनि । (ष) बल्लभेति । ध्रुष्ट प्रगथाखभावश्वन्द्रापौड़ वल्लभतराणां मलातौबप्रियाणां बाखबकुलानां सैककारी तत्पुयावकासनाय मत्कत कमुखमद्यसेचनसमये कवखौक्वतान् खयर्मव मुखे ध्रुतान् सुरागण्ड.षान् कचग्रहेण मन केशपाशधारणेन सहेति सक वग्रहम् असक्कत् बार वार मा पाययति तेबु बालवकुलैषु सेवनाथ निति भाव । (स) भवनेति । दुबु डिविड़श्वित दुबुद्धप्रतारितश्चन्द्रापौड़ भवनाशांकतरुणां ताड़नाय पुष्पविकासाथमिति भाव उद्मतान् विधातुमुद्यतान् मम पादप्रहारान् शिरसा प्रतौच्छति ग्टज्ञाति चादरातिशयद्योतनाथ मिति भाव । (रु) चहो। यद्य तान्दनिटान्थव मनयन्त तछि कथ न निषेधादय झियन्त इत्याइ मनाथैति । किच्च हे চিত্র করিয়া অামাব স্ব ভাবমুগ্ধ মনকে যেন কুটিলতা শিখাইয় দেন। (ব) মিথ্যাচাটুকারী BBBB BBBDD BBDDttB BBDD DDD BB BBB BDDDDD BBB BBBBBBB গগুযুগলে বঙ্গন করেন। (শ) ঘৰ্ম্মজলে ধারণ করাট শিথিল হইয়া যায় তাহাতে উৎপলট পড়ি যায় তখন সেই শূন্ত হস্তদ্বারাও মিথ্যানৈপুণ্যগৰ্ব্বিত চন্দ্রপীড় ঘৰাকুরের স্থায় কেবল নখের কিরণগুলিকেই আমার কর্ণর আভরণ করিয়া থাকেন। (খ) পুষ্পবিকাসের নিমিত্ত অত্যন্ত প্রতিভাজন নুতন বকুলবৃক্ষে মুখমন্ত গেচন করিবার সময়ে চপলস্বভাব চঞ্জ পীড়, নিজের মুখে মন্ত লইয়া পিছনের দিকে আমার কেশপাশ ধারণ করিয়া, সেই মন্তগুলি बॉब्रxदांब्र श्रांमां८क *ाम कब्राहेब्रl cनन । (ग) श्रांमि यथन शूशश्ऊि चtश्वांकबूक्र८क उॉफ्न DDDD DD BD DDD BBS DDD DBBB BBBBtBBDD DDD BB BBBDDgg SHBB DDD DDDS SDS DBB BBBDD DDD DDBBDDDD DDD BBDDDS