পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৬২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायाँ पत्रलेखात कादम्बरोष्ठतान्तश्रवचम् । ete.

  • योऽय क्षासो वा कोऽपि बा (५) कथय कानि काचिख्य ख्याणी*ति (ग) । तामर्शं व्यजिन्नपम्-"देवि । कुतोsस्य रुपम् ? अतनुरेष डुताशन (घ) । तथाहि, अप्रकाशयन् ज्वालावलो सन्ताप जनयति, अप्रकटयन् ध्रुमपटलमञ्च पातयति, अदशयन भखारजोनिकर पाण्ड तामाविर्भावयति (ड) । न च तद्धतमेतावति त्रिभुवने, प्रस्य शरशरव्यता (२) यत्र यात याति यास्यति वा (च) । की वाऽस्नाव त्रस्यति, (३) झटझोतकुसुमकारों की बाष'व'जवन्तमपि विध्यति (छ्) । अपि चानेनाधिष्ठिताना कामिनोना पश्च्चन्तोना चिन्तया प्रियमुखचन्द्रसहस्राणि

(ग) द्रतौति । सा बादण्वरी । कोऽपि भन्छी वेत्यथ । (घ) तामिति । कपमाछाति । एष काम थतनुइ तायन मूत्तिद्दीनी वज्ञि तइद्दाहकत्वान्छा त रदर्शणाद्य अतएवास्य नास्ति रूपमिति भाव । अत्राधिकाङढवशिष्टयदपक मलङ्कार । (ड) भस्य हुताशनसादृश्य प्रतिपादयितुमाइ तथाईौति । उचालावलौ शिखात्र णौ भद्यानां रजीनिकर कणसमूइम् । अत्र ज्वाखाप्रकाशादौनां कारणानाममावेऽपि तत्कार्यसन्तापाद्म,त्पसे प्रत्यकवाक्य एव विभावनाखडार । (च) नेति । किञ्चति चाथ । तावति अतिविशाल इति तात्पर्यम् त्रिभुवने तत्ताद्वण भूत प्रायौ ज चतौति शेष यह्न व क्षति षस्य क्षन्द्पस्य श्रश्रयतां बाणखच्यत न चातमित्थतैौतर्नैिष्ठु शं ग्ल धtāौति वत मानकाजीकि न बाख्यतौति भविष्यत्कालप्रदशनम् अतएवाय त्रिष्यपि कालैधु त्रिभुवन एवाब्याइतप्रभावशालौति भाव । भत्र “न्धक्कारी प्रायमेव मे यदरय इत्यादिवत् यच्छब्दान्वितवाक्यस्य परपाठादाक्यगतविधेयाविमशदीष स च तस्त्र प्राकपाठेन समाबेय । (क) क इति । भखात् कन्दर्पात् की वा जनी न त्रस्यति विमेति । अत्र हेतुमाह ग्टहौतेत्यादि । सुतरा आत् सव षामेव ब्राससम्भव इति भाव । यत्र वाकयाथ ईतुक काव्यखिङ्गमखडार । (ज) अपौति । अनेन कन्दपे ण अधिष्ठितानामाविष्टानाम् चिन्तया प्रियस्य वल्लभत्रनस्य मुखचन्द्रसहस्राणि कृकौनां कामिनीनां प्रदयखान्तिके भग्बरतल गगन सडट तन्मुखचन्द्रव्याप्त सत् भापतत उपखित भवति ASA SSASAS SSAS SSAS SSAS معمر -عره পারেন না , ধূৰ্বপ্রভৃতি কনপেরই এই সকল চঞ্চলতা, কিন্তু রাজপুত্রের নহে।” (গ) ম এইরূপ কহিলে তিনি পুনরায় কৌতুকের সহিত কহিলেন—“এই যে পদার্থ টা—সে | হউক, বা অন্ত কেহহ হউক ইহার কি কি রূপ আছে তাহ বল।" (ঘ) তখন তাহকে জানাইলাম— দেবি । উহার রূপ কোথায় ? উনি মূৰ্ত্তিহীন আশ্ন। (ঙ) —উনি শিখা প্রকাশ না করিয়া সন্তাপ জন্মাইয়াই থাকেন মরাশি বাহির না করিয়া rদিগকে অশ্রুপাত করাইয়া থাকেন এব ভক্ষের কণাসমূহ প্রকাশ না করিয়া দেহে প্রকাশ করেন। (চ) এই বিশাল ত্রিভুবনের মধ্যে সেরূপ কোন প্রাণী নাই , পৰ্ব বাণের লক্ষ্য হয় নাই, বা হইতেছে না বা হইবে না। (ছ) কোন ব্যক্তিই কার্প হইতে ভীত না হয়, কারণ ইনি পুপম স্থক ধারণ কৰিয়া বাশার বলৰাৰু कं७ बिरु कब्रिह थाप्कन । (छ) जांद्र ब्रयनैग१ कामांबिहे श्रेब छिछाषांब्र वषन সহস্ৰ সহস্র মুখচন্দ্ৰ দেখিতে থাকে, তখন তাম্বাদের হৃদয়ের নিকট সমস্ত আকাশ (१) काश' कीऽपि वा । (२) ग्ररव्यतां । (२) की बाल बखति ।