পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৬৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पत्रलेखात कादम्बरीष्ठतान्तश्रवणम् । eet पृचक्कामि । उपदिश त्वम्, (१) यदत्र मे सामग्रतम् । एव विधाना छत्तान्तानामनभिन्नासिा । प्रपि च मे (२) गुरुजनवताव्यता नीताया नितरां खज्जिताया जीवितानमरणमेव श्रेय पश्च्चति हृदयम्' () इति (अ) । एव वादिनो भूयस्तामहमेवमवोचम्-“प्रलमलमिदानी देवि । किमने नाकारणमरणानुबन्धेन, (४) अनाराधितप्रसत्रन कुसुमशरेण भगवता ते वरी दत्त (ट)। का चात्र गुरुजनवताव्यता, यदा खलु कन्धका गुरुरिव पञ्चशर सङ्कख्ययति, मातेवानुमोदते, भ्रातैव ददाति, सखीवोत्कण्ठा जनयति, धात्रीव तरुणतायां रखुपचार शिचयति (ठ) । कति वा (५) कथयामि ते, या रूय डतवत्य पतीन् (ड) । यदि च न'वम्, श्नथक एव तद्दि* धर्मशास्त्रीपदिष्ट खय वरविधि (ढ) । ക്'ം ബ്"." ** سیحیی اتحادیه تهیه ماهیحی همه (अ) স্বত্বাবনি। चन्यतिरिक्तासि चभिन्नचि । चाम्प्रतं युक्तम् । युक्ता च स्राम्यति ख्यागॆ भ्रात्यमर । गुरुजन पित्रादिभि वक्तव्यतां निन्दनौयतां नौताया कन्दप ण प्रापिताया । (ट) एवमिति । अलमलमेत बूढ़ीति शैष । अकारण यन्अरण तस्य अनुबन्धन थाय६ण । अना राधिहीkपि प्रसव्रस्त न । वरी दत्त योग्य प्रत्य व ते अनुरागजननादिति भाव । (ठ) केति । तरुणतायां यौवने । गुरु पितेव । सङ्कल्पयति दातुमिति शेष । रतौ सुरतविषये उपचारं ोगिविलासादिकम् । सूतरामस्या पञ्चशरक्रियाया थनिवार्यत्वाघ्राति गुरुजनवज्ञब्यतेति भाव । अत्र प्रत्येक श्रंौतीपमालङ्कार ।

  1. ईसा) कतौति । कति कन्य का इति शेष । अतएवापि थइनां व्यवहाराव्राप्ति दोष इति भाव ।

(ट) थदौति । किच एव यदि न स्यादित्यथ । अनथक एव अनुष्ठानलचणाप्रामाण्यादिति भाव । तथा वरका - गान्धव समधाझिथ । मनुरपि- इच्छ्यान्योन्यसधैोग कन्यायाक्ष बरख च । गान्धव स तु मैथश्च कामश्वश्रव ॥ गान्धव विधिरैव श्वय वरविधिरिति बध्यम् । এখন তোমাকেই আমি জিজ্ঞাসা করি। এখন গামার পক্ষে যুtহা উচিত তুমি উপদেশ দাও। কারণ আমি এইরূপ ঘটনায় সম্পূর্ণ অনভিজ্ঞ। আরও দেখ বন্দৰ্প ঞ্চৈগুরুজনের নিনার ভাজন করিয়াছেন , সুতরাং আমি অত্যন্ত লজ্জিত হইয়াছি ी कन বুঝিতেছে যে জীবন অপেক্ষা অামাব মৎণই শ্ৰেয় ।

  • }*:#और ! चनाराधित । (५) किॉर्मव ।

أمة