পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৬৬

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ पत्रलेखात कादम्बरीष्ठतान्तश्रवणम् । ७९३ विन्त्रलान्त करणापि कन्धकाजनसहज लज्जामिवावलम्वा गर्ने गर्नेरवदत्-(१) (त) “जानामि ते गरीयसीं प्रीतिम्, केवलमकठोर शिरोष पुष्य ऋदुग्रछते कुत प्रागलभ्यमेतावञ्चारोजनख, विशेषतो बालभावभाज कुमारीखोकख (थ) । साहसकारिणस्वस्ता , या खय सदिशत्ति ससुपसपति वा (द) । खय साहस सन्दिशन्ता (२) बाखा जिङ्गेमि (ध) । कि वा सदिशामि । अतिप्रियोsसँोति पौनरुसधम् (न) तवाह प्रियालमति जडप्रश्न , (प) त्वयि गरीयानजुराग दृति वेश्ञ्चालाप , (फ) त्वया विना न जीवार्मोत्धनुभवविरोध , (ब) परिभवति AMAMAAA AAAAS AAAAA SAAAAA SAMAMAAAS - ہس۔میہ۔ प्रश्ष य धानन्दातिएथेन विह्वलमन्त करण यस्या सा तथाविधापि कन्यकाञ्जनख सहसा खाभाविको ताम् लज्जा मवलम्बा व शन ग्रन रवदत् । अत्र क्रियीत्ग्रेचालडार । * (थ) जानासौति । प्रौति स्र इ मयौति शेष अतएव व ब्रवौषैौति भाव । तछि सत्वरमेव खय वरीतु कथ नीद्वयुज्यसै इत्याइ केवलमिति । केवल किन्तु ध ठीर नव यत् गिरौषपुष्प यदत् स्वदु प्रक्कति खमावी यस्य तस्याः मारौशनस्य एतावत् खय वरशक्मिश गुख्तर् प्रागषय धnर्घ्य* कुत अपि तु कुतोऽपि न चभवतौत्यथ । बालभाषभाजी बाखिकावस्थस्य कुमारौलीकस्य कन्धाञ्जनस्य । अत्र लुीपमाथापत्योरङ्गाङ्गिमावेण सङ्घर । (द) तह कथ रुझिण्थ्रादयस्तादृशप्रागद्मा प्रवृत्ता इत्याइ सोइसेति । यो खय सदिशान्ति इत्यन्त ताश दक्भिएादथ रुक्झिण्खा हि बौछाद्यात्तिकै विप्रमुखेन सन्देशप्रेषणात् । खयमुपसपनि ईट्टाझर्षेन्दुमतौदमयन्तौं श्वतष' षरषाथ ताभि सभायां खयमुपविपद्मीत्। váच) मम तु ताट्टकसाइसाध्नौकारेऽपि लज व वाधिकेत्याइ खयमिति । जिज्ञे मि खज्ज । o खज्जाछातवाधां निराक्कत्थापि सन्देशप्रकारमेव न पश्झाभौत्याइ कि वैति । त्व ममातिप्रिर्थोऽसौति सन्देशे षतिप्रियत्वस्य तेनाप्यशुभूतत्व च पुन चन्द्र वाताद्य शापजात् पुनरुक्ततादीषप्रसङ्गं न गाय सन्दधौ। चतै इति भाव । {प) तबैति । तवाइ प्रियातमा प्रियाखरूपा किमिति सन्देशस्तु जड़प्रत्री निर्बाँधजनजिज्ञासा वेष्टयब प्रियत्व वैपि पुंग प्रश्नशरणात् जङ्घानान्तु तथष ब्यवहारात् सुतरामयमपि न खमखच ति भाव । 蠍 त्वयौति । त्वथि गरौयान् नमानुराग दृति सन्देश्रस्तु वश्याया थाखाप तइत् अष्टामिधानात् जानान्त अङ्गितेनीवानुरागसूचनौचित्यादथमपि पी न युक्त प्रति भाव । बकस्थल অস্তু করণ বিহবল হইলেও কণ্ঠজিনের স্বাভাবিক লজ্জ অবলম্বন কবিয়াই যেন র ধীরে বলিলেন—(থ) “পত্ৰলেখে । আমার উপর যে তোমার অত্যন্ত প্রণয় আছে "জামি জানি, কিন্তু নূতনশিীৰকুসুমের স্থায় কোমলপ্রকৃতি রমণীজনের এতদূর লঞ্জত হইবে কিরূপে ? বিশেষত বালিকাকার। (দ) র্যাহার নিজে খবর দেন }া নিজেরাই প্রিয়তমেব নিকটে উপস্থিত হন তাঙ্গর সাহসের কার্য্য করেন। (খ) मे वाणिक , उहेि निtछहे थ१ञ निङ लञ्जिऊ श्हेtडछि । (न) कि श्ववब्रहे व *ा?ाँटेद kপনি আমার অত্যন্ত প্রিয় ইহা পুনরুক্তি মাত্র (প) “আমি কি আপনার প্রিয় ? ং নিৰ্ব্বোধের প্রশ্ন । (ক) আপনার প্রতি আমার গুরুতর অনুরাগ জন্মিস্থাছে এটা বেগুরি (१) अनैरवदत् । (१) सन्दिथति दिभनौं ।