পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৬৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

●S影 क्षाट्क्बरो मामनङ्ग इत्यात्मदोषोपालभ , (भ) मनोभवेनाह भवते दतेत्युपसर्पणोपाय , (म) बखाच्,तीऽखि मयेति बन्धकोधाच्च म्, (य) षवशमागन्तव्यमिति सौभाग्यगव , (र) खयमागच्छ्ामीति स्नीचापलम्, (ल) प्रश्नन्धरक्तोऽय परिजन ति खभक्तिनिवेदनखाघवम्, (व) प्रत्याख्यानशङ्कया न सन्दिशामीत्यप्रबुचबोधनम्, (ग) अनपेक्षितानुजीवित (१) दुखदारुणा रयामित्यतिप्रणयिता, (ष) ज्ञास्यसि मरि प्रीतिमित्यसंश्भाश्यमेव” (२) (स) । इति श्रीबाणभट्टविरचित कादम्बरोपूर्वभाग । (व) त्वयेति । वया विना न जौवाभौति सन्दशे तु अनुभवविरीध । जौवनाभावे मरणमेब खात् तथात्व च सन्देशप्रेरणासन्ध्रवात् सृतरामयमपि सन्दगी न सञ्चच्छत इति भाव । (भ) परौति । भगङ्गी मां परिभवति परिभूय पौड़यतीति सन्द शं तु थात्मनो दोषसा कामु उपाखकी निन्दव करणौया ग तु तद्रिइतये सन्दण्म रएम् कुलजानां कालविकारस्य नियमनौयत्वन o चित्यादथमपि पर्ची न धुज्यत इति भाव । (म) झल इति । ममlभबलI`ं भवते द्* ति सन्दंशं तु उपसंयणस्य লহলিক্কাদলীঘাষ্ট্রঞ্জণ नियव्रखत्वख वस्तुन सम्प्रदानातिक एवावखानौचित्यात् चातुय्याँहावनपूव कत्वादयमपि न सङ्गच्छत भाडू (य) वजादिति । अया त्व बलाङ्ग तोऽसौति सन्दश तु बन्धकौधाध्य कुखटाया धृष्टताप्रतीति * तदनौचित्यादैषोऽपि पची न रोचत भूति भाव । (र) अवश्यमिति । त्वया थवश्यमागन्तव्यमिति सन्दशै तु सौभाग्यस्य प्रियवाल्लभस्य गर्षीsझ्डार'ु तस्य त्वभावांक्षोऽपि न युज्यत इति भाव । | (ख) खयमिति । खयमागच्छामीति सन्दभे तु स्रोषापज ख्रीषां खभावसुखम चाचण्यमाव ! वातविकगमनासनावात् सृतरामयमम्युपेघर्षौय दृति भाव । t (व) अनन्थति । थगन्चरज्ञास्त्रदैकमात्रातुरप्त भय मत्खरूप परिजन इति सन्दी:पि खभक्त - निवदनेन खाघवम् सुतरामेषोऽपि पारइरपौय इति भाव । ጭ mo (ग्र) प्रत्याख्यानेति । प्रत्थाख्यानयडया सन्द प्टब्यविषयनिराकरणातडन न सदिशामैौति § भप्रबुडस अज्ञातप्रत्याख्यानख बांधन तज ज्ञापनम् सुप्तसपॉलयानवदती न षोऽपि रोचत इति भाव । d আলাপ (ব) “আপনাকে ভিন্ন আমি জীবনধারণ করিতে পারিতেছি ন৷” এ কথা । বিরুদ্ধ, (ভ) “কন্দৰ্প আমাকে যাতন দিতেছেন এই খবরে সেই নিজদোষের ঃি |. উচিত, (ঘ) “কামদেৰ আমাকে আপনার হস্তে দান করিয়াছেন" এটা তাহার নিন্ম উপায় (ৰ) আমি আপনাকে বলপূর্বক ধরিয়াছি এটা বুলটার ধৃষ্টতা (র)ৰ অবত আসিবেন এটা সৌভাগ্যের অহঙ্কাব, (গ) “আমি নিজেট আসিতেছি ইহা । স্বাভাবিক চঞ্চলভা (ব) “এই ব্যক্তি কেবল আপনারই অমুরক্ত পরিজন এইরূপ নিজের ভক্তি নিজেই প্রকাশ করায় লঘুতা প্রকাশ পায় (শ) “আপনি প্রত্যাখ্যাঞ্জ এই আশঙ্কার খবর দিতেছি না ইহাতেও ৰিনি প্রত্যাখ্যান জানেন না, তাহ (१) चशुजौवि । (ર) भास्त्रसि झन्ददैन ीतिनित्यवधावनिति ।