পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৬৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

श्चाय't पत्रलेखात कादम्बरोष्ठतान्तत्रवणम् । שסיא جیبیہی بعمر (घ) अनेति । न चपेषित रचणैौयतया कयापि न सभौहितम् चनुजीवित बल्लभवियोगानन्तरकालवति जैौवन येन तादृशेन दुःखेन सतततादृशदु खसहनेन दारुणा कठिनप्रल्लति खाँ सखीनां पुर हि ृष ति स्वग्द' ं बतिप्रशथिला प्रतिौथैत । चतुतनु भद्यापि ताडषप्रषयिताधा च भाषाद्विट्झपि ण सन्द झमिति भI१ s (स) शाखसौति । मरणे त्वदियीगयातनयव भम मृत्यौ सति औति शाखसि त्वयि कियतौ मे औतिरासौ दित्यवगमिथसि इति प्रीतिज्ञापनमसनाध्यमेव नितान्तमन्दभाग्यतया मे सरणस्वासकावात् सृतरामयनपि सन्देो ल प्रे धर्णौय दृति भाव ! इन्त । अस्यां किखालौकिकमधुरिमङ्किालिकाधां सच्चरणमहानन्दमनुभवन्त एवानवसरै काव्यस्य कवैश्वाबसाण अवगच्छन्त गोथासागर एब स*तरन्ति श्रीताद । जानकौणिक्रम नाम नाटक औररौद्रवत् । नाटिकामुज्वखरसां श्रीविराजसरोजिनौम् ॥ विबीगर्वभवाख्यान खण्डकाव्यमनन्तरम् । नानाबन्ध मझाकाव्य रुक्मिणौहरणाभिधम् ॥ सृतिचिन्तामणि नाम सच्चिप्तशृतिसगइम् । उत्तररामचरित टौकां सर्वाथ बाधिनौम् ॥ मालविकाग्निमित्रस्थ मालरीौमाधवस्य च । टौकां कृत्वा गद्यकाव्य कुर्वाण सरलाभिधम् ॥ कोटाखिपाड़ीणभियानिवासौ मकौपुरैशस्य समाप्रवासौ । सन्काश्यपोrध्यापनमुख्यकणर्मा व्यधादिमां श्रौइरिदासशृणां ॥ गजाप्रिबखिन्दुमिते मकाव्द त्रि शेऽङ्गि ग्रक मिथुनखसूय । प्रकयिता कस्त्रलता मयैयम् ईशप्रसादैन समाप्तिमाप्ता । सर्वाणाम्रौसिसफलानि सदा ददानां नात्यन्तपल्लववर्ती स२खां समूखाम् । छायासमाहतसमतगुणञ्चलीकामेनां समाश्रयतु कल्पलतामपूर्वाम् ॥ कृप्ति गङ्गाधर विद्यालद्धारभङ्काचार्यातमज अछामोपाध्याध महाकवि भारताचार्य श्रीहरिदाससिद्धान्तवागौण अङ्काचार्यविरचितायां कदमलताभिधानायां कादस्वरौटौकायां पूव भाग समाप्त ॥ ॥

  1. . }

so হয়, (ঘ) “প্রিয়তমের সহিত বিচ্ছেদের পর যে তু খনিবন্ধন কেছই জীবনের অপেক্ষা ম, আমি সেই চু খই সহ করিতে থাকায় সখীগণেব নিকট কঠিনহৃদয় বলিয়া পরিচিত ঃি ইহাতে অভ্যন্ত প্রণয় প্রকাশ পায় (স) এব “মামার মৃত্যু হ’লে আপনার প্রতি জা প্রণা ছিল তাহ জানিতে পরিবেন ইহা নিতান্তই অসম্ভাবনীয়। ।। समाप्त' ॥