পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৭

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ሂሉ कादख्बरो पूर्वभागे सिज्ञशिशिरमणिभूमिम्, (च) अविरखविप्रबंोचन बिमख-मयिकुश्चिम-गनन्तलतारागदेनेव (१) कुसुमीपहारेष निरन्तरनिचितन्, (क) उत्कँोखयाखभञ्चिकानिबह्रैन सजिहितबद्धहदैवर्तनेव (२) गन्धसलिख-ञ्चालितैन वाखर्धीतमयेन रक्षणक्ष सञ्चयेन विराजमानम्,(ख) अतिबइखागुरु-ध्रुप-परिमखम्, (ग) अखिख-विगलित(३) जखनिवह-धवख-जखधर-शवाखानुवारिणा कुसुमामोदवासित-प्रचक्कदपटेन, पझेपधानाध्यासितगिरीभागेन (४) मणिमय-प्रतिपादुकाप्रतिष्ठितपादैन पाखखरत्नपादपेौठेन (५) तुहिनगिरि-शिलातल-सदृशेन शयनेन (१) सनार्थीछातवेदिवा भुक्राखानमण्ड़यमयार्सोत् (घ) । ാ SAAAAAA AAAAMAMAMM MASAMAMeMAeAMeeJeMMAAAA ാ കക്ഷപ്പം (च) चर्तौति । चतिसुरभिचा थर्सौवव्राषतप ऐन चगणाभिपरिमलेन कष्तरीबन्धन करणेन थामीदिना परशसुगन्धिना चन्दनवारिषा चन्दनमिश्रितजलेन सिझा धौता चतएव बिमिरा शैतखा मणिभूमिब ब्र तम् । (क) अविरखेति । चक्रिख धन वबा खातद्या विप्रकौष न विचिप्त न तथा दिनल खचक्क नचिकुट्टेिन मचिमयभूमि गगनतखनिव तख तारागशेनेव नचबसमूहेनेष खितेन, कुसुनीपहारैष पुष्पसमूहेन निरन्तरनिचित धनक्षावेण अदाप्तस् । चम जुम्लोपनीपलबीरत्नाङ्गिंभावेण सङ्घर । (ख) उत्कौचे ति। उत्कौच चोदित शाखभञ्चिकानिवन्न पुचखिकासमूही यत्र ताइझेन थतएव सब्रिहिवा चासव्रा ग्टइर्दवता ग्टहाधिष्ठात्री दैवता यत्र तादृझेनेव रिझतेन गन्धसखिल सुगन्धिजल चाखिती चौतर्संग कलर्घौतनयैन रौप्यनिर्चितेन खन्धान सञ्चधेण समूहेन विराजमान बीममानन्। अब देवता वह्निधानीत्वं चषात् तििथीनि'बावडार । (ग) चतौति । चतिषइख नितान्तप्रचुर चशुरुषपयो परिमख सौरभ यत्र तम् । (घ) भखिलेति । चखिख समक्ष यथा खातथा विगखिती नि सत जखनिवड़ी यचात् स तथीला भतएव थवख चती थी अखचरी मेध तख शकख खखम् चतुकर्तु बौल यख तेन । श्रब्रार्थौंयमुपमाखडार । इत प्रश्वति ढतौथान्तानि प्रयनेन इत्यस्त्र विश्लेषद्यानि । कुसुमानाम् थामीदैन सौरमेय वासित सुरमीकृत प्रचक्कदपट थाकारदवसन धख तेन । पङ्गख पट्टवसनख यदुपधानम् उपवइ तेग भध्यासित चाश्रित बिरीभागी नक्षक रझापलप्रई*ी थख तेन ! লৰিলৰীৰ मयिनिर्मितासु মনিধাৰাৰু ঘাঘাটৰ विष्ठिता। पादा पर्यद्धपादा यस्त्र फ्रक्वेक्यद्र ভিত্তি নিৰ্ম্মিতের তাঁর দেখা যাইতেছিল, (ক) নালিকার অত্যন্ত তৃপ্তিকারী কস্ত রীর গৌরভে পরম সুগন্ধি চন্দ্রনজলে সেই সভামণ্ডপের মণিময়ভূমি সিক্ত হওয়ায় শীতল হইয়াছিল , (ক) আকাশে নক্ষত্রসমূহের স্তায় নিৰ্ম্মল মণিময়ভূমিতে কুসুমসমূহ ঘনঘনভাবে বিক্ষিপ্ত হইয়া সেই সভামগুপে ব্যাপ্ত থাকিত , (থ) মুগন্ধিজলপ্রক্ষালিত রৌপ্যনিৰ্ম্মিত স্তম্ভসমূহের গাত্রে নানাবিধ পুত্তলিকা খোদিত ছিল, তাহাতে বোধ ইত যেন, গৃহদেবতাগণ উপস্থিত হইয়া রহিয়াছেন , এইরূপ স্তম্ভসমূহে সভামণ্ডপ শোভা পাইতেছিল , (গ) অগুরু ও ধূপের সৌরভ অতিপ্রচুরপরিমাণে নির্গত হুইতেছিল। (ঘ) সভামণ্ডপের মধ্যস্থানে রত্নময় ৰেদিকাতে একখানি পর্যাঙ্কের উপর হিমালয়ের প্রস্তরখণ্ডের গয় শুক্রবর্ণ শষ্য নিৰ্ম্মিত ছিল , (१) विभखमचिकृश्नि गबनतच ताराणषेनेव । (२) द बतेनेव । (३) परिगखित । (s) बिरीधाबा । (५) रजपौठेण रजनवयौठेण । (६) तुहिनबिलातखसइधक्रयनेन ।