পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৮০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथामुरैहे ম্যহ্মজাজাখস্থ । 방&. स प्रत्युवाच-‘देव । विा वा नाखादितम् । भामत-कोकिल लोचनचक्कविनॉलपाटख कषायमधुर प्रकाममापैौती जम्बूफलरस , (अ) इरि-नखरभिन्न-मत मातङ्ग कुभ सुता रक्ताद्र-सुताफल-त्वींषि खण्डितानि दाडिम-(१) वैौजानि, (ट) नलिनैौदल इरिन्ति द्राचाफल खाडूनि च दलितानि (२) खच्छया प्राचीनामलकीफलानि (ठ) । विा वा प्रलपितेन बहुना, सवमेव देवैोभि खय करतलोपनीय मानमश्रृतायतै” डूति (ड) । مہم یہ ہمراہیم۔ ‘‘۔* سیمرہ بسم ہمہم ہسی.*مہمبسو مبنی* میر سیمر مهم - سيما- ,٠٫سو (अ) स दृति । स शुक प्रत्युवाच उत्तर दत्तवान्। कि वा नाखादित भचितम् अपि तु चकदाखाद्य सव मेवाखादितनित्यथ । भामत्तख मधुपागमत्तख कोकिलख लोचनवत् छविद्यु, तिय ख स । नीखचासौ पाटख चतरतार्थति नैौलपाटल वर्णों वण ने ति कर्मधारय । कषाय कषायरसषासौ मधुरी निष्टरसर्च नि कषायमधुर मधुरख विीष्यत्वविवषया कर्णधारय । प्रकाम पुर्याप्त यथा खान्तथा । अब थानयो त्यादी शुझेोपमालङ्कार । (ट) इरौति । इरे सि इस्य नग्व्ररम ख भिद्रा विदारिता ये मतमातङ्गानां मतइतिनां कुश्वा मदतकखा मांसपिण्ड़ा तेभ्यी मुक्तानि वहिगैतानि यानि रज्ञाद्रौणि रुधिरस्तिमितानि मुक्ताफलानि मौक्तिकानि तेषां त्विष *व विष कान्तयो येषां तानि । दाडिमवीजानि दाड़िवफलवैौजानि खण्डितानि चघुपुटेन खण्डयित्वा भचितानि । अत्रापि लुीपमा । (उ) नलिनीति । नलिनौदलवत् पद्मिनौपववत् हरिति हरिहर्यानि तथा द्वाचाफलवत् खादूनि सुरसानि च प्राचीनानखकौफखानि चौरधात्रीफलानि दलितानि चचुपुत्रनामद्य भचितानि । थब लुप्तीपमयी परयर निरपेचतया संसृष्टि । (ड) कि वेति । बड़ना प्रलपितेन कथितेन कि वा फलम् भानुपूर्वीवण न निय योजनमित्यथ । देवैौभि राजभाथ्याभि खयमात्मभिव्र त्वग्बपरिचारिकादिभिरिति भाव । करतख रुपर्नौयमान मझ दौयमान सव मेव वस्तु भवतायते पौयषवदाचरति सुरसत्वादिति भाव ! भत्र क्यङ गतीपमाखडार । भवतायत इत्यतीत सामौप्य वक्त माना । SAAAAAAAS AAAAA AAAA AAAA AAAA AAAAA ۔۔سی. مبیا۔ی - ~ --سم میلہ" বলিয়া ব্রাহ্মণ প্রস্থান করিলে, রাজা বৈশম্পায়নকে জিজ্ঞাসা করিলেন—“তুমি অন্ত পুরমধ্যে অভিমত কিছু আহাৰ্য্যবস্তু আহাব করিয়াছ কি ? ইহ। আমি জানিতে ইচ্ছা করি।” (ঞ) শুক উত্তর করিল— মহারাজ। কি না আহার করিয়াছি ? মধুপানমত্ত কোকিলের নয়নের স্থায় কাস্তিসম্পন্ন নীল ও পাটলবর্ণ এবং কষায় ও মধুর রসমন্বিত জন্থ ফলেব রস যথেষ্ট পান করিয়াছি, (ট) লি হকর্তৃক নখারা বিদারিত মত্ত হস্তীর কুম্ভ হইতে নির্গত বক্তাক্ত মুক্তার স্থায় প্রভাবিশিষ্ট দাড়িম্বফলের বীজ (দান) চঞ্চুপুটার খণ্ডনপূর্বক ভক্ষণ কবিয়াছি (ঠ) আর পদ্মপত্রের স্থায় হরিদ্বর্ণ ও দ্রাক্ষণফলের স্থায় স্বশ্বাস্তু প্রাচীনামলকী (পাণী অমিল) ইচ্ছানুসারে চৰ্ব্বণ করিয়া তক্ষণ করিয়াছি। (ঙ) অধিক বলার প্রয়োজন নাই, দেবীগণের স্বহন্ত প্রদত্ত সমস্ত বস্তুই আমার নিকট অমৃতের স্তায় বোধ झ्हेब्राप्छ् ।” (i) স্থালীি । (২) ৰখি বালি।