পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৮২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे विन्ध्याटवैौवणनम् । ¢ዩ अस्ति पूर्वापर-जलनिधि वैखावलग्ना (१) मध्यदेशालङ्कारभूता मेखलेव भुव , (त) वन करिकुल-मदजल सेवा स वहितरतिविकच-धवख-कुसुमनिकरमत्च चतया तारा-(३) गणमिव शिखरद्देशलग्न (३) सुच्चइङ्गि पादपैरुपीभिता (थ) मदकल-कुररकुख-दश्यमान मरीचपल्लवा, (द) करि कखभ कर मृदित-तमालकिसलयामोदिनी, (ध) मधुमृद्रोणुरक्त-केरली-कपीख वीमख-च्छुविना (४) सञ्चरच्चनटवता चरणालज्ञक-रस-रचिञ्जतेनेव पल्लवचयेन संच्छादिता, (न) शुककुल दलितदाडिमैौफल-द्रवाद्रॉक्कत तलरतिचपल-कपिकुल-(५) कम्मित कग्यिज्ञ-य तपल्लव (त) अखीति । अति विन्याटबी गानेति बन्नुपरवति ना कन्नु पदैनान्वय । यत्र प्रथमान्तपदानि विन्याटवी विशेषषानि । पूर्वापरौ पूव पश्चिमग्वित्ति नौ यौ जलनिधी समुदौ तयीथे लीलीग्यी धवलग्रा सयुक्ता पूब सागरतीरादारनTपविमसागरतीरपक्नबिल सेलच तदानी कियटीईदखवासीदिति बीष्यन् । दविर्षोत्तरर्यवि ध्याचखहिमाचलयो पूव पश्चिमयोक्ष प्रयागकुरुक्षेत्रधैोम ध्यवत्ति ख़ान मध्यदैशस्तस्य अलडारभूता नानाविधतरुखतासिञ्चाश्रमादिपृष्ण तया भूषणस्वरूपा अतएव भूब पृथिव्या मेखला काचौदामेव । यत्र मेखलाश्व जात्युत्प्रै चालडार । मध्यदैशमान्न मनु - हिमवद्दिश्यथॆीम ध्य यत्प्राग्विजन्यजावि । प्रत्यरीश्च प्रधागाश्च मध्यद्दैश् प्रब्रौति त ॥ (थ) वनेति । वनवारिकुखस्य बन्यहस्तिसमूहस्य मदशखसेकेन दानवारिसेचनेन सवसि त इहि प्रापित तचा अत्य शतधा शिखरर्दशलग्न शिरीभाममयुन्ना तारागण नचबसमृहमिव चतिविकचानां सन्यूण प्रख्झ टितानां कुसमान निकर समूहम् उदफद्धि धारयक्नि पादपौद्व चाँ उपग्रीभिता अलङ्कता । अब यिखरदैज्ञलग्न तारागण निवेति जात्युतप्रैद्याखडार । (द) मर्दति । नटकलम दमन कुररक्कल उत्क्रोशपचिसमूहै दशमानानि चच पुटेन दहा भाखद्य झानानि भरौचपल्लवालेि थस्यां सा । (ध) करौति । वारिकखभानां इक्षिशाबकानां करो शुरुङ्गाभि मृदितम हि त तमालकिसखर्थखमाखतरू पल्लर्व थानीदिनौ निथ्र्यासनिगैमात् सौरमबती । S DBBB BBBB BBBBBBBB BBBB DDBBDDD D DDDD DDDDDDDDDD कपोखा गण्डदेशस्तघामिव कीमखा खदुखा छविद्यु, तिय ख तेन । सचरन्तीनां थमन्तैौनां वनदेवतानां वनाविछाढ কিয়ংকাল চিন্তা করিয়া আদবের সহিত বলিল—“মহারাজ ! এই বৃত্তান্ত অতিবৃহৎ, তথাপি বদি আপনার কৌতুক হইয়া থাকে তবে শুনুন। (ত) পূৰ্ব্বসাগরের তীর হইতে পশ্চিমসাগবের তীরপর্যন্ত বিস্তৃত মধ্যদেশের অলঙ্কারস্বরূপ ও পৃথিবীর মেখলার স্থায় বিন্ধ্যাটবীনামে প্রসিদ্ধ এক অরণ্য আছে , (থ) বস্ত হস্তি সমূহের মদজলসেকে সংবস্থিত এব অত্যন্ত উচ্চতানিবন্ধন মস্তকসংলগ্ন নক্ষত্রসমূহের স্থার প্রস্ফুটিত শ্বেতবর্ণ কুসুমসমূহধারী নানাবিধ বৃক্ষ সেই নের শোভা জন্মাইতেছে, (গ) কোথাও মদমত্ত কুরুলপক্ষিগণ (বাজকুরাল) চক্ষুদ্বারা মরীচের পল্লব দ শন করিতেছে, (খ) (0 ३धावनखया । (२) तारका । (३) प्रर्दमसलग्नम् । (४) कभीखचक्कविना ! (५) कपिकग्यित ।