পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৮৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६८ कादथ्बरो पूव भागे चोर-जटा-वश्कल धारियो, (ध) यपरिमित बडुखपत्रसञ्चया:पि सप्तपणश्वविता, क्र.रसस्वापि सुनिजनसेविता, पुष्यवखपि पवित्रा विश्वबाटवी नाम (न) । ~ तखाञ्च दणहकारखान्त पाति (प) सवालभुवनविख्यातम् (१) उत्पत्ति चैत्रमिव भगवती धर्मख, (फ) सुरपति प्रार्थना-पैोत सागर-सलिलस्य (२) wr****^^^. ാ मच्ाईवेन चुद्रगम्यमानम् चवएव तरख भयेन चचख तारकमन षगमिरीनचन यजां सा । पूर्वोपगा ! परपचे सनासग्निदरनित्यतया तारकशब्दसा पूब निपात । किख ब्रझा निजकन्यां परमरूपवर्तीं सव्यामबखोकय कामातुरस्तामन्वधावत् सन्ध्या तु श्वगैौरूपमवखण्था बिन घ्यरच ययौ ब्रष्टापि खगो भूत्वा तामशुययौ भिबस्तु तदवलोक्य ब्रझष थिरन्डदनाय पिनाक चतुषा प्रर चिचेप तदा तु ब्रघ्रा खजिती औतष सन् मृगशिरीणचत्र प्रविवेष्ठ मन्नार्दबख मरीऽपि भाद्रौणचव डपेच तत्पचात् खित इति शिवपुराणवार्ता । (ध) क्वचिदिति । ग्टईौतव्रतेव व्रतधारिचौ रमथोव दर्भान् कुशान् चौरान् ऋथविश्लेषान् जटां मूख बरकखख धारयितु शैख यखा सा भन्वब तु दभ कुथ चौर जैौण बलाखख जटां सयतकेझ बरकखच परिधेय वारयितु भीख यला सा । पूर्षोंपना । मूले खद्यकचे जटा इत्यमर । (ग) थपरीति । चपरिमित संख्यातैौत वइखपत्राणां नानाविधपर्थानां सचय समूहो यखाँ सा तथा शिषापि चाक्षि' पु'भ्रू षितेति बिरीष खातपच जालक्षहच भू षितेति तत्डलाषाणम् । चतएष वेिरीषाश्चत्वार् । छ रखन्नापि खखखमाबापि मुनिजगसैवितेति विरोध क्र राथि िखाथि सञ्चानि ब्यान्नादिजन्तबी यस्त्र सा इति शत्वलाथानमिति थिरीथाखडार । तथा पुष्पवती रजखखापि पवित्रैति विरीष पुष्पा र कुसुमानि अखा सन्तौति तत्परिकार दृति विरीषालडार । (प) तखामिति । तक्षां विश्वयाटव्याम् चगख्यख थाश्रमपदम सौदिति वल्यमाणेनान्वय । अत्र प्रद्यनान्त छदानि चाश्वलपदल विशॆषद्यानि । दछकारणझख धभा पाति लध्यबति । चबायमितिहछि - दण्डकी नाण कथन सूर्वव भौथी राजा गुरी शुक्राचार्यसा कन्यामरजां नाम बहेिन धषि तवान् राक्राचार्यक्तु तदाकण नितरालमर्थितदा राजान शशाप- ब मरिष्यसि राश्यचेदमद्यप्रधति सप्ताइमध्य नशारणतया परिचत भविथती ति । तश विव्याचखलातुर्दशख राज्य दखकारख नानाभूदिति रामायणम् । (क) सकखेति । सकलेषु सुबजेबु विख्यात प्रसिद्धन्। भगवती थर्णख माइालावत पुथास्त्र उत्पति खेबभिव अन्यकामनिव तब सब विषपुपोन्पन्नेरिति भाव । आज भावाभिमानिनी बाथा आशुत्धैंचाखदार । مہنعیمیہ کی بہبیمے حمہمعصومہ حیحیم. مہم مہتمبر ہم مبہیمی حمہم پہمہ میبیعیپینییع به عبداعی عیسی همت به শিল্পানক্ষত্ররূপে অবস্থান করিয়াছিলেন, বিন্ধ্যাটবীর স্থা-বিশেষেও তেমন হরিণগণ ব্যাধের অনুসরণে ভয়ে চঞ্চলনেত্র হইয় অবস্থান করে , (খ) কোন ব্রতধারিণী রমণী যেমন স্কুশ জীর্ণবস্ত্র জট ও বন্ধল ধারণ করে, বিন্ধ্যাটীর কোন কোন স্থানও তেমন কুশ, জন্তান্ত তৃণ বৃক্ষেয় মূল ও বৃক্ষের বহুল ধারণ করিতেছে , (ন) ব্ধিারণ্য, অসংখ্য নানাবিধ পত্রসমূহসমন্বিত হইয়াও Bttt SBBS BBBS BSBDDD Dtt DDD BBBBBBBS BB BBBB DDD (পুপ-কুমুণ ও নারী রঞ্জ) পবিত্র। (*) cगई विकौित्र चढङि न७कांब्रभाद्र मश (क) ग१थ जश्नड दिशाङ ७ ख्वन् , {१) शुवणथयातम् झुवणतजघश्यातम ॥ (१) जखसा ।