পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৯২

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

அ) अगख्बाक्रमबचणम् । eť क्लिन्नीय थाम चकार, (श) दिगि दिनि शुकइरितोब (१) खदोवर्ने शृङ्ख्यामरुँोकृतुपरिझर (क) सखिा च कखसयोनि-परिपीत-सागरमार्गाशुगतयेव बदवेथिकया गीङ्क्र्या(२) पगितमाञ्चबपदमार्सोत्(स)। यन्न च दशरअबचनमशुमाखयक,त्कष्टराज्थी दशवदन खची-विभ्रमविरामी (१) राममे महामुनिमगख्यमनुचरन् सह सीतया खचह्मणोपरचित-दचिर पणझाक, पचनद्या ककित् काल सुखसुवास (इ) । चिरशून्ध ऽद्यापि यत्र शाखानिोन निश्वत-पाण्ड -कपोतपडल्लयो खग्न (४) तापसाबिडोत्र ध्रुमराजय द्रव खणन तरब (च) । बलिकर्ण कुसुमान्यचरन्त्या सीताया करतखादिव SAAAAAAAS AAAAA AAAAeAMMAMSAAAAAAS AAAAAA امیر --------- .د-ر (म) चटौति । पिता अगस्य थतिप्रभूतानाम् चतिम्रचुराचाम् ऋअन काष्ठानाम् भाइरथादासादणात्। इञ्च बस्तीति इच्चार कर्कखण । (ष) दिशैति । शुकवत् कौरशरौरवत् इरित ह रिइर्ण* कदखौवन रक्षाकाणन झाभलौहात परिसर प्रान्तभूनिब स्त्र तत्। अब शुकदरिर्तरिति शुभेपमाखड़ार । (उ) सरितेति । कलसधैोनिना अगख्थेन परिपौतस्त्र पानेन मृतखीति भाव सागरख भागै पन्थानम् अनुगतघेव धनुसृत व बहा धृता वैषिका जलप्रवाहीं थया तया बङ्गा सखाराकरचार्थ थ संयता वैशिका कैज्ञविन्बाल विीधी यया तया च बीदावव्या शरिता नद्मा परिगत परिवेष्टितम् । अगस्य न परिपैौततया सृतस्य सामरखानु गमन सब दा वेचौवन्धनख सत्या गोदावर्या कार्यमेवेति भाव । तथा च इारौत- न प्रीविते तु संखर्थाव्र वेचौख प्रमोचयेत् । श्रब्र क्रियीत्मघाखडार । समासोक्तिरलडारी व्यज्यते । (w) षिित । धत्र धखिन्नाश्रम इष्यरधश्च षषण बणं,झणादॆयम् । दशषट्गस्य राबचश्च धा एवंौ राजऔशखा विधमख विलासख विरामोऽवसान यद्मात् स নড় ঘন স্বাধলে ঘন্থ ধনাৰ ! আত্মৰণ उपरचिता निर्विता रुचिरा अर्गेोइरा पख भाखा थत्र विरानो राम दृति यनकालडार । (घ) चिरंति । चिरशूब *वइकाखान्म निशनरहिते यत्र भावने । शाखासु निखौना भवखिता निभता नि अब्द पाण्डव धुरुरवर्षा कपीतपङ क्रय पारावतश्रेणयी येषु ते अतएव लग्रा संसैज्ञा तापसान तपखिनाम् अग्निहीवख प्रात्यहिकयज्ञविज्ञेषख धनराजयी येषु ते ताड़शा इव तरव अद्यापि लच्यन्त दृष्झन्त । भत्र धन राजौन लग्नत्वस्त्रीत्प्रेचणात् क्रियौन्ग्रेच्चा पदाथ हेतुक काब्यलिङ्गच्च अनयीरङ्गाद्विभाबेन सडर । .ممبر علیہم یہ سمی আশ্রমকে পবিত্র করিয়াছিলেন , (ণ) দৃঢ়দয়া, অতি প্রচু পরিমাণে কাঠ আহরণ করিভেন वलिङ्गां भशर्षि अकांग्ला ऊँीशंद्र क्ऊिँौब नांभ कब्रिध्नांश्tिजन- हेभूतांश् ' (स) ७क**ौद्रे छांग्न হতিবর্ণ কদলীবন সেই আশ্রমের সকলদিকের প্রাপ্তভাগ গুণমবর্ণ করিয়াছিল। (স) ভগবান অগস্তা পান করায় বিনাশপ্রাপ্ত সাগরের পথ অনুসরণ করিয়াই যেন বেণীধারণপূর্বক গোদাবরী नी ^गहे मांथभट्रु भब्रि८१टेन कब्रिब्रॉ (2वांश्ऊि श्हेङ । (হ) রাবণ-রাজলক্ষ্মীর বিলাসশোভার অবসানকাৰী রামচন্দ্র, দশরথের বাক্য পালন করিবার জঙ্গ রাজ্য পরিত্যাগপূর্বক সীতার সহিত যে আশ্রমে আসিয়া মহৰ্ষি অগস্ত্যের পরিচর্য্যা করত, পঞ্চবটীবনে লক্ষ্মণের নির্মিত মনোহর পর্শশালাতে কিয়ংকাল মুখে বাম করিয়া (१) शुककुश । (२) कावेर्यt । (३) विश्रान्नराली । (४) पख झर्थोऽनखलप्र ।