পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৪৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

3. R f5R-5び型i研河l SSTLSL LSSueSS See LSLS ASLLLS TkLkLLL LLLLLS S TLLLLLL TALL LLLSLA LTeLSSSeS T LL S SSL LLLL ALLLLLSL LSL S LSL eLS S LM LLLA LLLLL S LT LL S S LLLLL LL LLLLL AMAL SMSLS LSSSLLM LLL LLLS LL LSL MLSSLALLLL LL LLL LLS "W NA a his - अप्रीं तत् सत् ॥ हरिः अीं ॥ अध्यात्मापनिषत् ॥ हरि ओमन्तः शरोरै निहितोगुहायामज एको नित्यमस्य पृथिवी शरीरं यं पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद ॥ यस्याऽऽपः शरीरं यो अपोऽन्तर मच्चरन् यमापोनविदुः॥ यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद ॥ यस्य वायुः शरीरं यो वायुमन्तरे सञ्चरन् यं वायुर्न वेद ॥ यस्याऽऽकाशः शपोरं य अप्राकाश मन्तरे मञ्चरन् यमाकाशो न वेद ॥ यस्य मनः शरोरं यो मनोऽन्तर सञ्चरन् यं मनों न वेद ॥ यस्य बुद्धिः शरोरं यो बुद्धिमन्तरे मञ्चरन् यं बुद्धिर्न वेद । यस्याऽहङ्कार शरीरं योऽच्हङ्कारमन्तरे मज्चरन् यमहङ्कारो न वेद यस्य चित्तं शरोरं यश्चित्तमन्तरे मञ्चरन् यं चित्तं न वेद ॥ यस्याऽव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन् यमव्यक्ततं न वेद ॥ यस्याऽक्षरं शरोरं योऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद ॥ यस्य सृत्य्ः शरोरं यो सृत्य,मन्तरे सञ्चरन् यं सृत्युर्न वेद ॥ स एष सर्व्वभूताऽन्तराऽऽत्माऽपहतपाप्मा दिव्यो देव एको GRIS: ) ও ব্ৰহ্মাদি স্তম্ব পৰ্য্যন্ত ভূতগ্ৰসকলের অন্তৰ্যামী এই কথিত পুরুষই অমৃত নিত্য-অবিনাশী। এতদ্ভিন্ন আর যাহা আছে তাহাই আৰ্ত্ত, নশ্বর। এই কথা শুনিয়া অরুণ তনয়। উদালক বিরত হইলেন ।