পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৮৯

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

দ্বিতীয় উল্লাস-গণপতিস্তোত্ৰাণি। অথ গণপতি উপনিষদ-স্বরূপ-বিশ্বরূপ-আত্মরূপ-রূপ । यं नत्वा मुनयः सव्वे निर्व्विघ्नं यान्ति तत्पदम् । गणेशोपनिषद्देद्यं तद्दृह्य वाऽस्मि सर्व्वगम् ॥ अीं भद्रं कर्णभिरिति शान्तिः ; च्हरिः अों नमस्ते गणपतये त्वमेव प्रत्यच्क्षं तत्त्वमसि । त्वमेव केवलं कर्त्ताऽसि । त्वमेव केवलं धत्तर्गऽसि । त्वमेव केवलं हत्तऽसि । त्वमेव केवलं सर्व्वखल्विदं ब्रह्माऽसि । त्वं साक्षादात्माऽस्ति । नित्यं ऋटतं वच्म । सत्यं वञ्चमि । अप्रवत्वं माम् । अव श्रोतारम् । अव वतारम् । अव दातारम् । अव धातारम् । अव शिष्थम् । अव पुरस्तात्तात् । अव दक्षिणात्तात् ॥ अव पश्चात्तात् । अव चोत्तरात्तात् । अव चोर्हेत्तात् । अवाऽधरात्तात् । सव्वत्रो मा पाद्दि पाहि समन्तात् । त्वं वाङ्मय स्रुर्व चिन्मयरुवमानन्दमयस्वं ब्राह्ममयस्वं सञ्चिदानन्दाऽद्दितीयोऽसि । त्वं प्रत्यच्क्षं. ब्रह्माऽसि । त्वं ज्ञानमयो विज्ञानमयोऽसि । सब्वें जगदिद वक्तो जायते । सर्व्व जगदिदं त्वत्तस्तिष्ठति ।