পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৯০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

NOV --row x is vs. Y wiw. Y * Y DA**= * is i réir a lear" is...if I r' i 'r' ... =' air. 耻 AS LqAAA A A LAAA LLL LLA AAAA AMAMqMMSMLL LqMSLMSL LeeeLLLLL LLLLLLLAS AAAAALA AAALALALSLeLeeLSLALLSLLMLL LM eMS LL LM AL MLMLL HA *An MP p p सब्वें जगदिर्द त्वयि लयमेष्यति । सव्वें जगदिद लयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नमः । त्वं चत्वारि वाक् परिमितानि पदानि । त्वं गुणत्रयाऽतीतः । त्वं कालत्रयाऽतीतः । त्वं देहत्रयाऽतीतः । त्वं मूलाऽऽधारे स्थितोऽसि नित्यम् । त्वं शक्तित्त्रयात्मकः । त्वं योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा । त्वं विष्णुः । त्वं रुद्रः । त्वमिन्द्रः । त्वमग्निः । त्वं वायुः । त्वं सूर्येयः । त्वं चन्द्रमाः । त्वं ब्रह्म ] त्वं भूर्भुवः सुवरोम् ! गणाऽऽदिदं पूर्व्वम्च्चायै वर्णाऽऽदिदं तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितं तथा ॥ १ ॥ तारेण युक्तमेतदेव तव मनुस्वरूपम् । गकारः पूर्व्वरूपम् । अकारोमध्यमरूपम् ! अनुस्खारश्वाऽन्त्थरूपम् ( विन्दुरुत्तररूपम् । नादः सन्धानम् । संहिता सन्धिः । सैषा गाणेशीविद्या । गणकऋटषिः । नृटचह्नह्यायत्रीछन्दः । श्रीमहागणपतिर्देवता । ओों गं गणपतये नमः । एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् । एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । अभयं वरदं हस्तैर्वेिभ्राणं मूषकध्वजम् ॥ रत लम्बोदर शूर्प सुकण रतवाससम्। रक्तागन्धाऽनुलिप्ताऽङ्ग' रक्तपुष्पेः सुपूजितम् ॥