পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৯১

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

\O ● fbs-Gert भक्तानुकम्पिनं देवं जगत्कारणमुत्तमम् । .. अाबिभूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ नमो व्रतपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु 'खाम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय वरदमूर्तेये नमो नमः । एतदथर्वशिरो योऽधीते स ब्रह्मभूयाय कल्पते । स सर्व्वतः सुखमेधते । स सब्र्बविघ्नैि र्न वाध्यते । स पञ्चमहापातकोपपातकात् प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रि छातं पापं नाशयति । सायं प्रातरधीयानः पापोऽपापो भवति । धर्माऽर्थकाममोच्क्षं च विन्दति । इदमथब्र्बशीर्षमशिष्थाय न देयम्। यो यदि मोहाहास्यति स पायोयान् भवति । सहस्त्राऽऽवर्त्तनाद्यय्यै काममधीते तन्तमनेन साधयेत् । अनेन गणपतिमभिषिच्चति स वाग्मी भवति । चतुष्थ्यमनशनच्जपति स विद्यावान् भवति । इत्यथर्व्वणवाक्यं ब्रह्माऽऽद्याचरणं विद्यात् । न विभेति कदाचनेति । यो दूर्व्वाऽङ्करैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसङ्घस्नेण यजति स वाञ्छितफलमवाऽऽप्नोति । यः साऽऽज्य-समिद्भिर्यजति स सर्व्वं लभते स सर्व लभते । अर्छौं ब्राह्मणान् आइयित्वा सूर्ययवर्चखी भवति । सूर्यग्रहणे महानद्यां प्रतिमा सविधौ वा जसा स सिञ्चमबत्रो भवति । महाविन्नात् प्रमुच्यते । महादोषात् प्रसु