পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৯৩

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

তৃতীয় উল্লাস। প্ৰথম স্তম্ভাবক-শ্ৰীসূৰ্য্য স্তোত্ৰাণি । 夺 প-স্বরূপ-বিষ্ণুপ-আত্মরূপ अथ सूय्र्योपनिषत् । सूदितस्वाऽतिरिक्ताऽरि सूरिनन्दाऽत्मभावितम् । सूर्ययनारायणाऽकारं नौमि चित्सूयैवैभवम् ॥ अीं भद्र कर्णेभिरिति शान्तिः ! हरिः श्राँ ॥ अथ सूर्य्याऽथव्वोऽङ्गिरसं व्याख्यास्यामः । ब्रह्वाऋटषिः । गायत्रीछन्दः । अादित्यो देवता । हंसः सोऽहमग्निनारायणयुत वीजम्। हृल्लेखा शतिः। वियदादिसर्गसंयुक्तम् कोलकम् । चतुब्बैिध पुरुषाऽर्थसिद्धयर्थे विनियोगः । षट्खराऽरूढेन वीजेन षड़ङ्गं रक्ताऽम्बुजसंस्थितं सप्ताऽश्खरथिनं हिरण्यवर्णे चतुर्भुजं पद्मद्दयाऽभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूयै नाराऽयणं य एवं वेद सवै ब्राह्मणः । अों भूर्भुवःसुवः । श्रीं तत्सवितुर्वरेण्यं भर्गो देवस्यधीमहि । धियो यो नः प्रचोदयात् ।। सूयै अात्मा जगतस्तस्थुषश्च ।। सूर्य्याद्दे खल्विमानि भूतानि जायन्ते ।। सूर्य्यात् यज्ञः पर्जन्योऽन्त्रमात्मा नमस्त अादित्य त्वमेव प्रत्यच्यं