পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৫৯৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

frbis-b(erts wOyYY कर्मकत्तासि । त्वमेव प्रत्यच्क्षं ब्रह्माऽसि । त्वमेव प्रत्यच्क्षं ব্ৰিঅৰষি । त्वमेवे प्रत्यक्षं रुद्रोऽसि । त्वमेव प्रत्यक्षसृगसि । त्वमेव प्रत्यच्क्षं यजुरसि । त्वमेव प्रत्यच्तं सामाऽसि । त्वमेव प्रत्यच्क्षमथव्वोऽसि । त्वमेव सर्व्व छन्दोऽसि । अादित्याद्दायुजयते । आदित्याङ्गमिर्जायते । आदित्यादापो जायन्ते। आदित्याउद्योतिजीयते । आदित्थाइयोमदिशोजायन्ते । ग्रादित्याद्देवा जायन्ते । आदित्याद्देदा जायन्ते । आदित्धी वा एषतन्त्राह्मण्डलं तपति । असावादित्थो ब्रह्म । अादित्योऽन्तःकरणमनोवुद्धिचित्ताऽच्हङ्काराः । अादित्यो वै व्यानःसमानोदानोऽपानःप्राणः । आदित्यो वे श्रोत्रल्वक्चच्चूरसनघाणाः । आदित्यो वे वाकपाणिपादपायूपस्थाः । आदित्यो वै शब्दस्यर्शरूपरसगन्धाः । अादित्यो वै वचनाऽदानाऽगमनविसर्गाऽनन्दाः । अप्रानन्दमयो ज्ञानमयो विज्ञानमय अादित्यः । इत्यादि । R ফলশ্রুতি-ধ্যান-গায়িত্ৰী-মন্ত্ৰ-প্ৰণাম । আরোগ্যং ভাস্কর্যাদিচ্ছেৎ ধনমিচেছৎ হুতাশনাৎ ॥ জ্ঞানঞ্চ শঙ্করাদিচ্ছেৎ মুক্তিমিচ্ছেৎ জনাৰ্দনাৎ ॥ ड्युट्व- গণেশং বিঘ্ননাশায় নিম্পাপায় দিবাকরং । বহিং শুদ্ধায় বিষ্ণুঞ্চ মুক্তয়ে পূজয়েন্নরঃ ॥ শিবং জ্ঞানায় জ্ঞানেশং শিবাঞ্চ বুদ্ধিবৃদ্ধিয়ে। সম্পূজ্য তান লভেৎ প্রাজ্ঞো বিপরীতমতোহান্তথা ৷ ব্ৰহ্মবৈ