পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৭৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

f5ts-5びエt研 l 29 अीं तत् सत् । हरिः श्रीं ॥ मैत्री उपनिषत् । लयविक्षेपरहितं मनः छात्वा सुनिश्वलम् । यदायात्यमनोभावं तदात्तत् परमं पदम् ॥ तावत् मनो निरोद्धव्यं हृदि यावत् चक्षयं गतं । एतज् ज्ञानं च मोक्षञ्च शेषान्ये ग्रन्थविस्तराः ॥ औों तत् सत् ! हरि: औों ॥ शुल्कयजुब्र्बदीया वृहदारण्यकोपनिषत्। एतस्य वा अच्क्षरस्य प्रशासने गार्गि ! सूर्ययाचन्द्रमसी विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ! दद्यावापृथिव्यौ विधृते तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ! निमेषा सुब्हत्र्ता अहोरात्राखईमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासनेन गार्गि ! प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पब्बतेभ्यः प्रतीच्योऽन्या यां याच्च दिशमन्वेति । एतस्य वा अक्षरस्य प्रशासने गार्गि ! ददतो मनुष्याः प्रशंसन्ति धजमानं देवा दब्ब' पितरोऽन्वायत्ताः ॥ ১ । মনকে লয় বিক্ষেপ রহিত করিয়া সুন্দর রূপে চলন রহিত কর, স্পন্দন শূন্য কর। করিলে যখন অমনীভাব আসিবে তখন তাহাই *भी खनि9 । ২ । মন যতক্ষণ না হৃদয়ে ক্ষয়প্ৰাপ্ত হয় ততক্ষণ ইহাকে নিরোধ করিবে। ইহাই জ্ঞান এবং মোক্ষ । অন্য অন্য যাহা কিছু তাহা গ্রন্থের বস্তার মাত্ৰ । ১ । এই ক্ষয়োদয় শূন্য পুরুষের প্রকৃষ্ট শাসনেই অরে গাগি ! সূৰ্য্যচন্দ্ৰ {থাস্থানে বিবৃত হইয়া অবস্থান করিতেছেন। এই অক্ষর পুরুষের