পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৮০৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

প্ৰথম স্তবক । শ্ৰীশিবিস্বরূপ বিশ্বরূপ আত্মারাপ । यत्परं ब्रह्म स एको य एकः स रुद्रो यो रुद्रः सः ईशानो r Q य ईशानः स भगवान् महेश्खरः ॥ अथवेशिर उपनिषत् R ওঁ একং ব্রহ্মৈবা দ্বিতীয়ং সমস্তং সত্যং সত্যং নেহ নানাহস্তি কিঞ্চিৎ ৷ একে রুদ্রো ন দ্বিতীয়োহবন্তস্থে তস্মাৎ একং ত্বং প্ৰপদ্যে মহেশম ৷৷ স্কন্দপুরাণে । V) प्रणम्य शिरसा पादौ शुष्को व्यासमुवाच ह । को देवः सर्व्वदेवेषु कस्मिन् देवाश्च सर्व्वशः ॥ कस्य शुश्रूषणान्त्रित्यं प्रोता देवा भवन्ति मे । तस्य तद्दचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ सर्व्वदेवाऽत्मको रुद्रः सव्र्वे देवाः शिवात्मकाः । रुद्रस्य दक्षिणे पाशैर्वे रविर्व्रह्मा त्रयोऽग्नयः ॥ वामपार्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः । या उमा सा खयं विष्णुं य विष्णुः स च्हि चन्द्रमाः ॥ ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् । येऽर्चयन्ति हरिं भक्तघा तेऽर्चयन्ति वृषध्वजम् ॥ 80