পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৮৯৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

প্ৰথম স্তবক । শ্ৰীকৃষ্ণ স্বরূপ-রূপ । श्रीं यो रामः छष्णतामेत्य साव्वऽत्मय' प्राप्य लीलया । अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ अीं भद्र' कर्णेभिरिति शान्तिः । च्हरिः श्राँ श्रीमहाविष्णु सञ्चिदानन्दलच्क्षण रामचन्द्र दृछुट्टा सव्र्वाङ्गसुन्दरं सुनयो वनवासिनो विस्मिता वभूवुः । तं होचुर्नोऽवद्यमवतारान् वै गण्यन्ते अप्रालिङ्गामो भवन्तमिति । भवाऽन्तरे कृष्णावतारे यूयं गोपिकाभूत्वा मामालिङ्गथ अन्ये येsवतारास्ते हि गोपा न स्रोख नो कुरु । अन्योऽन्य विग्रहं धार्ये तवाङ्गस्यर्शनादिह । शश्खत् स्यार्शयिताऽस्माकं ग्टल्लीमोऽवतारान् वयम् ॥ रुद्रादीनां वचः श्रुत्वा प्रोवाच भगवान् खयं । अङ्गसङ्ग करिथामि भवद्वाक्य करोम्यहम् ॥ জাম্বী আলি আহি । औों सचिदानन्दप्ररूपाय छष्णाया5क्टिकर्मण । नमो वेदान्तवेद्याय गुरवे बुद्धिसाचित्रण ॥ श्राँ मुनयो हवै ब्राह्मणमूचुः । कः परमो देवः । कुतो ऋत्युर्विभेति । वाख विज्ञानेनाखिल विज्ञात भवति । केनेद विश्ख' संसरतीति। तदुहोवाच ब्राह्मणः । छाष्णो वै: परम