পাতা:বিচার-চন্দ্রদোয় - রামদয়াল মজুমদার.pdf/৮৯৮

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

दिbाझ-5Cटाग्न । Vyr R সাঙ্গোপাঙ্গ শ্ৰীকৃষ্ণরূপ । रोहिणीतनयो विश्ख अकाराक्षरसम्भवः । तैजसात्मकप्रद्युक्त्र उकाराच्क्षर सन्भवः ॥ प्राज्ञात्मकोऽनिरुढोऽसौ मकाराच्क्षर सम्भवः । अप्रमात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥ कृष्णात्मिका जगत्कत्रों सूलप्रकृति रुकिणी। व्रजस्त्रीजनसन्भूतः श्रुतिभ्यो व्रह्मसङ्गतः । प्रणवत्वेन प्रकतित्वं वदन्ति ब्रह्मवादिनः । तस्मादोङ्कार सन्भूतो गोपालो विश्खसन्भवः ॥ इति गोपालतापिनो, उ । यो नन्दः परमानन्दो यशोदा मौतिागैहिने । देवको ब्रह्रापुत्रा सा•••निगमो वसुदेवो यो• ••गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः । लोभ क्रोधादयो दैत्याः•••गोपरूपो हरिः साक्षात् । शेषनागो भवेत् रामः छष्णो ब्रह्मैव शाश्खतम् । अष्टावष्ट सहस्रे छे शताधिकया स्त्रियस्तथा। चटचोपनिषदास्ता वे ब्रह्मरूपा ऋचस्त्रियः । द्देषश्चाणूरमल्लोऽयं मत्सरो मुष्टिकोजयः । दर्प कुवलयापीड़ी गव्व रक्ष: खगी वकः । दया मा रोहिणीमाता सत्यभामा धरेति वै ।। अघासुरो महाव्याधिः कलिः कंसः स भूपतिः । शमो मित्र सुदामा च सत्याऽक्रतूरोहवो दमः•••डन्दा भतिा इत्घादि । इति दृष्णोपनिषदि ।