পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১১০

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

& वथासुंखे प्रभातवर्ष'मा । Cê सौमतिनी-खेदजलकणा (१) पञ्चारिणि वनमडिष रोमन्व फेनविन्दुवाििन चलिर्तपल्लव लता-लाम्लोपदेश-व्यसनिनि विघटमान-कमखवणङ्ग (२) मधु-गीकरासारवर्षिणि कुसुमामोदतपितालिजाले निशावसानजातजडित्रि मन्दमन्दसञ्चारिणि प्रवाति प्राभातिकै मातरिखनि, (छ) कमखवनप्रबोध-(३) मङ्गलपाठकानाम्, दभणखडिण्डिमान मधुलिहाम्, (8) कुसुदीदरेषु घटमान (५) दलपुट निरुच्च (६) पक्षस हतोनामुञ्चरत्सु डुङ्कारेषु, (१) (ज) प्रभातशिशिर-मारुताहत () सुत्तप्तक) भवश्झायेति । ঘনাদব মিৰিৰ ঘজ समौति तझिन्। इत्यादीनि सप्तम्यन्तनि( * را * هم ميسي مصر मातरिश्वगि इति बच्यमाणख विशेषणानि । शुखित कन्पित कमलवन पद्मवन येन तदिान् रतिखिन्नानां सुरतपरिश्रान्तानां शवरसौमतिनैौनां मिल्लरमणैौनां ख दजख कणान् घर्कवारिविन्दून् चपहरति खस्प्रश न नाश्रयतीति तअिन्तर्थीत । अनेन विशेषणत्रितयेन शैलय सौगन्य मान्दाख्पगुणत्रितयबाखित्व बास्नी सूचितम् । वनमहिषायाँ रोमन्थ षु उद्गीर्य चवीषु ये फेनविन्दवखान् वस्तीति तजिन् । चखितानां निजवेगेन कम्पितानां पल्लवानां खतानाच यत् लाख चाचख्धरूप नृत्य तख उपदेशे शिचादाने व्यसनमासक्तिरस्यास्त्रौति तविान् । विघटमानस्य विकसत कमलधरड्डस्य पद्मसमृण्ख मधुशैकराण मकरन्दविन्दूनाम् भासार धारासन्यात वष ति चिपतौति तथिन्। कुसुमामोदन पुष्पसौरभेण तपि त सन्तीषितम भलिजाल धमरसमूही येन तचिान् । निशावसाने रात्रिशेषे जाती अफिमा जड़ब्व शिशिरजलसौरमवइनादिना भारवस्व यख तषिान् अतएव मन्दमन्दसचादिशि प्राभातिकै प्रात कालौये झातरिश्वनि समौरणे प्रवाति प्रवहति सति । (ग) कमलेति । भत्र षष्ठान्तानि मधुलिइ विशेषणानि । कमखवनख पद्मवनस्य प्रबो६ जागरणे विकसने मब्रजपाठकानां तुतिपाठकरूपाणां कियतां मधुलिइां राज्ञां प्रबोध इव तदौयवन्दिनानिति भाव । इभगख सु मदशखयुनाकरिकपीखेषु डिण्डिमानां तदाख्यवाद्यविशेषरूपाणां कियतां मधुलिइां विषयविशेषधीषणाय वाद्यमानानां डिण्डिमानानिव श्वमराणामपि गुञ्चनेन कुञ्चराण जागरणादिर्घोषणादिति भाव । तथा कुमुदीदरैष कैरवाभ्यन्तरैबु घटमान सूर्योदयारभात् सड चहि दखपुट निरुडा आबद्धा पचसंप्रति पतत्रसमूही येषां ताडयानाच किबताँ मधुजिक धमराथ डुडारैषु अब्यक्ररवेषु उच्चरत्सु उत्तिष्ठत्सु सत्सु । अत्र भ्रमरंबु स्तुतिपाठकलारीप शब्द कअखबने राजत्वारोपस्तु भाथ इत्य कदेशविवति कपकम् ४भगण्डत्यत्र तु निरन्न केवखरूपकलित्थनयीनि धी लिरपैचतथा ससृष्टि । ASA SSASAS SS SAAAASAASAASAASAASAA AAAATAAASAASAASAASAASAAAS অট্টালিকাস্বরূপ উচ্চ বৃক্ষসমূহের উপরিভাতে কপোতগণের হার সংলগ্ন হইয়া ধৰ্ম্মপতাকার স্থায় উৰ্দ্ধে উখিত হইতে লাগিল (ছ) শিশিরবিন্দু বহন করিয়া, পাবন কঁপাইয়া, পরিশ্রান্ত শববরমণীগণের ঘর্ষবিন্দু বিলুপ্ত কবিয়া বঙ্গ মহিষগণেব ফেনবিন্দু লইয়া কম্পিত পল্লব ও লতাসমূহকে চাঞ্চল্যরূপ নৃত্য শিক্ষা দিয়া প্রস্ফুটিত পদ্মসমূহের মধুৰিপু বর্ষণ করিয়া, পুষ্পের সৌরভে ভ্রমবদিগকে সন্তুষ্ট করিয়া, মন্দমন্দসঞ্চাবী প্রভাতকালের শীতল বায়ু বহিত্তে লাগিল , (জ) রাজগণের জাগরণের সময়ে বৈতালিকগণ যেমন মঙ্গলগান করে তেমন কতকগুলি ভ্রমর সেই পদ্মবনবিকাসের সময়ে অব্যক্ত রব করিতে লাগিল কতকগুলি ভ্রমর (१) खदजजकषिका खदकणिका । (२) खण्ड । (३) कमखप्रबोध । (४) भधविहां पटखेषु । (५) विघटनान घनघटमान । (६) निक्ड । (७) झडारिनु, टकारैष्ठ । (क) भाव,ाश्तन् । १२ AAAAAAAS AAASASASS

  • --~~