পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩৪

এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शवरचदित्रसमालोचना । ११३ प्रापीत सलिखच्च सेनापति (१) स्ता मृणालिका शशिकला इव से हिकेय क्रमेणादशत्। अपगतश्रमखोल्याय परिपैोताभसा सकलेन तेन गवर सेन्थेनानुगम्यमान शन गर्नरभिमत दिगन्तरमयासोत् (स) । एकतमस्तु (२) जरचक्कवरस्तसमात् पुलिन्द-द्वन्दादनासादित-हरिण पिशित पिशिताग्रन इवातिविष्ठातदश न (३) पिशितार्थों तसिाचव तरुमूले (४) सुङ्गतैमिव व्यखब्बत । अन्तरितै च तसिमन् (५) शवरसेनापतौ स जीण शवर पिवव्रिवास्नाकमायूषि रुधिरविन्दुपाटलया कपिल भ्बूलता (६) परिवेषभौषणया दृष्या गणयन्निव शुककुल-कुलायख्यानानि ( ) श्य न इव विहगामिषाखाद-लालस (८) झुचिर (८) मारुरुक्षुस्त वनस्प्रतिमामूलादपश्श्वत् (इ) । (स) थापौतेति । चापैौत सम्यक पौत सलिख जख थेन स । सि शिकाथा चपत्यमिति स हिकेयी राडु शशिकला इव ता मृणालिका क्रनेणादशत् दन्त रचव यत् । थवीपमाखडार । परिपौतमगधी जख येन तेन । (इ) एकेति । जरच्छवरी छड़किरात । पुलिन्दद्वन्दायाखाखसमूहात् विचिक्कब्र सन्निति शेष । अनासादितइरिणपिशित अखब्धमृगमास । पिश्तिमश्नातौति पिशिताशनो राजुसु-श्रृव । पिग्रितार्थी मोसाथैौं । मुहत कियन्त काखमित्यथ व्यखण्वत विखम्बमकरोत् । इवशब्दो वाक्याखद्धारै । चत्रांपमाखदार । भन्तरितै तरुगइनेन व्यवधानदन्तरि ते। औण श्रवरी डडकिरात अक्षाकमाय.षि जीवनकालान् पिवबिव पानेन विलीपयन्त्रिव । अत्र झियोत्यौदालङ्कार । रुविरविन्दुभि क्रीधेनीपागतरताकर्ण पाटला श्रंतरज्ञा तया तथा कपिले पिङ्गलवण ये ध.लते ताभ्यां पारवेष परिधि परिवेष्टन तेन भौषणा तया इच्या चन्नुषा एककुखख कीर समूहस्य कुलायस्थानानि नौजाश्रयस्यानि गणयब्रिव इयतया तेषां सख्यान दुव'ब्रिव । चवापि क्रियीत्मचाखडार । शन इव मांसाशौ पचिविशेष इव विइगाना पचिणाम् चामिषाखादै मासभचणे खाखसां लीलुप । धत्रींपभा जडार । थारुरुजुरारीढ,निच्छु, त वनस्प्रति शाखाजोङचम् थामूलात् मृखादवधि सृचिरमपद्मत् । --- --امیر تیمه تمیستم جعبهه عمیمه مسی ---- ---- ---------- ------- -س ছিল , আর তাহাকে প্রলয়কালীন প্রচণ্ড স্থধ্যের উত্তাপে দ্রবীভূত হইয়া পতিত আকাশের এক পাশ্বের ন্যায় চন্দ্রমণ্ডল হইতে নিপতিতের ন্যায় এবং বিগলিত মুক্তাসমূহের স্তায় বোধ হইতেছিল , আর নিতান্ত নিৰ্ম্মল বলিয়৷ স্পর্শদ্বারাই তাহার অমুম ন করা যাইত এবং সেই জলটুকু হিমের ন্যায় শীতল ও পদ্মকোষের ধূলিতে কষায়ুরসসম্পন্ন ছিল। (স) কিরাতসেনাপতি মাতঙ্গ জলপান কবিয়া পরে রাহু যেমন চন্দ্রকল। গ্রাস করে সেইরূপ সেই মৃণালগুলি ক্রমে তক্ষণ করিল এবং সৈন্তগণও জলপান করিল , তাহার পর পরিশ্রম দুীভূত হইলে মাতঙ্গ সেট সকল সৈন্তগণের সহিত অভিমত দেশান্তরে চলয় গেল। (হ) কিন্তু বাক্ষসের ন্যায় অত্যন্ত বিকৃতদর্শন একজন বৃদ্ধ ব্যাধ, পূৰ্ব্বে হরিণের মাংস ন৷ SAAAAAA AAAAMMA AMAeABBSAASAASAAAS (१) प्रवरसेनापति । (२) एकतरस्तु । (३) इव विछतदग्र न । (४) तरुमूखे च तविान् । (५) अन्तरितै च प्रवरसेनापतौ । (६) कपिलश्रुवा परिवेष । (७) एककुलायखानानि । (८) विइङ्गामिष विइगानिभखाद । (९) सुरुविरम् ! ዩሂ